SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८२ जम्बूद्धीपमति मण्डलात् तदनन्तरमेकस्मात् मण्डलात्तदपरं मण्डलम् 'संकममाणे संक्रममाणे' संक्रामन् संक्रा बन्- गच्छन् गच्छन् 'दो दो एकसद्विभागमुहुरोहि' द्वौ द्वौ मुहूर्त्तकषष्ठिभागौ 'एग मेगे मंडले' एकैकस्मिन् मण्डले - प्रतिमण्डलम् ' स्यणिखेत्तस्स निबुद्धेमाणे ' रजनी रात्रिः तत्सम्बन्धिक्षेत्रस्य- प्रदेशस्य निवर्द्धयन् निवर्द्धयन् परित्यजन् २ अत्यल्पं कुर्वन् तथा - 'दिवस खेत स अभिवृद्धेमाणे अभिवुद्धेमाणे' दिवससम्बन्धि क्षेत्रस्य अभिवर्द्धयन् अभिवर्द्धयन् अधिकाधिकं कुर्बन् 'सन्त्रब्भंतरं मंडलं उवसंकमित्ता चारं चरइ त्ति' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं मूर्ति चरति - करोतीति । अत्रापि मण्डलेषु भागानां हानिवृद्धिसर्वाग्रं दर्शयितुमाह - ' जयाणं' इत्यादि, 'जयाणं भंते ! सूरिए' यदा यस्मिन् काले खलु भदन्त ! सूर्यः 'सव्ववाहिराओ मण्डलाओ' सर्वबाह्यात् मण्डळात् 'सव्वन्तरं मंडलं उवसंकमित्ता' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-संप्राप्य 'चारं चर' चारं गतिं चरति - करोति, 'तयाणं सव्ववाहिरं मंडलं पणिहाय' तदा तस्मिन् सर्ववाचात् सर्वाभ्यन्तरमण्डल संक्रमणकाले सर्वबाह्यं मण्डलं प्रणिधाय - मर्यादीकृत्य तदवकरता हुआ सूर्य'तयणंतराओ मंडलाओ तयणंतरं मंडलं संकममाणे २ दो दो एसडि भागमुहते' तदनन्तर मण्डल से तदनन्तर मण्डल पर एक मंडल से दूसरे मण्डल पर जाता हुआ दो दो मुहूर्ते कषष्ठिभाग को 'एगमेगे मंडले' प्रतिमण्डल पर 'रयणिखेत्तस्स निबुद्धेमाणे २' रजनी क्षेत्र का अत्यल्प करता २ तथा - 'दिवसखेत्तस्स अभियुद्धेमाणे २' दिवसक्षेत्र को वृद्धिंगत करता करता - अधिक अधिक करता- 'सव्वमंतरं मंडलं उवसंक्रमित्ता' सर्वाभ्यन्तर मण्डल पर पहुंच कर 'चारं चरइ' गति करता है । इस तरह मण्डलों में भागों की हानि वृद्धि कितनी होती है ? इस बात को प्रकट करने के लिये सूत्रकार कहतें है - 'जयाणं भंते ! मंडलाओ' सर्वबाद्य मंडल से 'सकभंतरं मंडल उवसंकमित्ता' सर्वाभ्यन्तर मंडल पर पहुंच जाता है- अर्थात् वहां पर पहुंचकर गतिकरता है 'तयाणं सव्वबाहिरं मंडल पणिहाय' तब सर्वबाहय मंडल की मर्यादा मंडलाओ तयणंतर मंडल संक्रमणाणे २ दो दो एगसट्टिभागमुहुत्ते' तहनंतर भांडणथी - તદન તર મડળ પર એક મંડળથી બીજા મંડળ પર ગમન કરતે, બે-બે મુહૂતૅક ષષ્ટિ भगोने 'एगमेगे मंडले' प्रतिभांडण पर 'रयणिखेत्तस्स निबुद्धेमाणे २' २०४नीक्षेत्रने अत्यढ्य हरतरतो ते 'दिवसखेत्तस्स अभिवुद्धेमाणे २' हिवस क्षेत्रने वृद्धिगत रतो-रती अधि-धरतो 'सव्वमंतर मंडलं उवस कमित्ता' सर्वास्यतरमण पर पहचाने 'वार' चरइ' गति रेभ भांडणाभां लागोनी हानि - वृद्धि डेंटली थाय छे ? भावाने ४२वा भाटे सूत्रद्वार हे छे- 'जयाणं भंते ! सूरिए' में राणे सूर्य 'सबबाहिरियाओ मंडलाओ' सर्व माद्यम उजथी 'सव्वमंतर मंडलं उवस कमिसा' सर्वाल्यांवर. मन पर पड़ेगी यह खेदो } त्यां याने जति रे छे. 'तयाणं सव्वमाहिर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy