________________
प्रकाशिका रीका-सप्तमवक्षस्कारः सू. ६ दिनरांत्रिवृद्धिहानिनिरूपणम्
७९ भवतीत्यादि प्रदर्शनार्थमाह-'एसणं' इत्यादि, 'एसणं पढमे छम्मासे' एषः खलु दक्षिणाय. नस्य प्रथमः षण्मासः 'एसणं पढ़मस्स छम्मासस्स पज्जवसाणे' एतत्खलु प्रथमस्य षण्मासस्य पर्यवसानम् ‘से पविसमाणे सरिए' अथानन्तरं प्रविशन् सूर्यः 'दोच्चं छम्मासं अयमाणे' द्वितीय षण्मासम् अयमान:-गच्छन् 'पढमंसि अहोरतसि' प्रथमे अहोरात्रे 'बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ' बाह्यानन्तरं द्वितीयं सर्वबाह्यमण्डलमुपसंक्रम्य चारं परति । द्वितीय मंडलं सूर्यो गच्छतीति श्रुखा द्वितीयमण्डले दिवसरात्रिवृद्धिहानीज्ञानाय प्रश्नयभाई'जयाणं' इत्यादि, 'जयाणं भंते ! मूरिए' यदा-यस्मिन् काले खलु भदन्त ! सूर्यः 'बाहिराणतरं मंडलं उबसंकमित्ता चारं चरइ' बाह्यानन्तरं द्वितीयं सर्वबाह्यमण्डलमुपसंक्रम्यसम्प्राप्य चार गति चरति-करोति । 'तयाणं के महालए दिवसे भवइ' तदा-तस्मिन् सर्वबाह्य द्वितीयमण्डलसंक्रमणकाले खलु किं महालयः कियान्-कित्प्रमाणको दिवसो दिनं भवति, तथा-'के महालिया राई भवइ' किं महालया कियती कियत्प्रमाणा च रात्री-रजनी भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठारसमुहुत्ता राई दक्षिणायन का अन्तिम होता है-यही बात 'एसणं पढमे छम्मासे' इस सूत्र द्वारा प्रकट की गई है यह दक्षिणायन का प्रथम छह मास है 'एसणं पढमस्स छम्मासस्स पज्जवसाणे' और यहां पर प्रथम छहमास का पर्यवसान-समाप्ति होता है 'से पविसमाणे मूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरई' इसके बाद अनन्तर मंडल में प्रवेश करता हुआ सूर्य जब द्वितीय छहमास पर पहुंच जाता है तो प्रथम अहो. रात में द्वितीय सर्वबाहय मण्डल को प्राप्त करके वह अपनी गति करता है 'जयाणं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरई' इस सूत्रद्वारा अब गौतमस्वामीने प्रभु से ऐसा पूछा है कि-हे भदन्त ! जब सूर्य द्वितीय बाहय मंडल को प्राप्त कर अपनी गति करता है तो उस समय दिन और रातका
જ્યારે દક્ષિણાયનકાળમાં દિવસ હોય છે. આ દિવસ-રાત દક્ષિણાયનને અંતિમ હોય છે. मेरा पात 'एसणं पढमे छम्मासे' मा सूत्र द्वारा प्र४८ ४२पामा भावी छ. साक्षियायनना प्रथम १ मास छे. 'एसणं पढमस्स छम्मासस्स पज्जवसाणे' भने सही प्रथम भासन ५य सान थाय छे. 'से पविसमाणे सूरिए दोच्च छम्मासं अयमाणे पढमंसि अहोरत्तसि बाहिराणंतर मंडलं उवसंकमित्ता चार चरई' त्या२ पछी भाग में भी प्रवेश ४२ते। सूर्य
જ્યારે દ્વિતીય ૬ માસ પર પહોંચી જાય છે તે પ્રથમ અહેરાતમાં દ્વિતીય સવ બાહ્યभजन प्राशन त पातानी गति ४२ छ. 'जयाणं भंते ! सूरिए बाहिराणंतर मंडल उवसंकमित्ता चार चरई' मासूत्र 3डवे गौतमसाभासमा जतने प्रश्न छ
! જ્યારે સૂર્ય દ્વિતીય બાહ્યમંડળને પ્રાપ્ત કરીને પોતાની ગતિ કરે છે તે તે સમયે દિવસ भने, तनु ४९ प्रभाय डाय छ ? सेना पाममा प्रभु ४३ थे-'गोयमा ! अवारस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org