________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिहानिनिरूपणम् 'जयाणं मूरिए' यदा-यस्मिन् काले खलु सूर्यः 'सव्वब्भतरामो मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता' सर्वाभ्यन्तरमण्डलात् सर्वबाह्य मण्डलघुपसंक्रम्य-सम्पाप्य चारं-गति चरतिकरोति 'तया णं सचभंतरं मंडलं परिहाय' सर्वाभ्यन्तरं मण्डलं प्रणिधाय-मर्यादीकृत्य ततः परस्मात् द्वितीयान्मण्डलादारभ्येत्यर्थ, 'एगे तेसीए णं राइंदियसएणं' एकेन त्र्यशीतेन रात्रिदिवशतेन ज्यशीतेन-त्र्यशीत्यधिकेन रात्रिंदिवाना महोरात्राणां शतेनेत्यर्थः 'तिण्णि छाबडे एगसट्ठिभागमुहुत्तसए' त्रीणि षट् षष्टानि षट्पष्टयधिकानि मुहुःषष्टिभागशतानि 'दिवस खेत्तस्स निव्वुद्धत्ता' दिवसक्षेत्रस्य निवद्धर्य षट्पष्टयधिकत्रिशतमुहूतषष्टिभागै वित्प्रमाणक क्षेत्रं गम्यते तावन्मानं क्षेत्रं हापयित्वा परित्यज्येत्यर्थः रियणिखेत्तस्स अभिबुद्धत्ता' तावदेव क्षेत्रं रजनी क्षेत्रस्याभिवद्धर्य-वृद्धिं नीत्वा 'चारं चरइत्ति' चारं गतिं चरतिकरोतीति, अयं भावः-दक्षिणायनसम्बन्धि ज्यशीत्यधिकमण्डलेतु प्रत्येकं हीयमान भाग द्वयस्य त्र्यशीत्यधिकशतगुणनेन षट् षष्टयधिकत्रिशतराशि रुपपद्यते इति तावदेव रजनिचारं चरह' अब सूत्रकार समस्त मंडलों में मुहर्त भागों की हानि और वृद्धि का प्रमाण बताते हुए कहते हैं-जब सूर्य सर्वाभ्यन्तर मंडल से सर्वबाह्य मण्डल पर आकर के गति करता है 'तयाणं सयभंतरं मंडलं परिहाय' उस समय वह सर्वाभ्यन्तर मंडल की हद करके-मर्यादा करके इसके बाद द्वितीय मंडल की मर्यादा करके 'एगेणं तेसीएणं राइंदियसएणं तिण्णिच्छावढे एगसहिभाग. मुहुत्तसए दिवसखेत्तस्स निवुड्डत्ता रयणिखेत्तस्स अभिबुद्धत्ता चारं चरह १८३ रातदिनों के ३६६ मुहुर्त , भाग आदि होते हैं सो इतने मुहर्त तो दिवसों में प्रदर्शितरीति कम और एक मुहूर्त के अनुसार हो जाते हैं और रात्रि में इतने मुहर्त बढते जाते हैं। तात्पर्य यह है कि दक्षिणायन संबन्धी १८३ मंडलों में से प्रत्येक मंडल में २-२ भागहीन होते जाते हैं सो इन दो का १८३ में गुणा करने से ३३६ राशि उत्पन्न होती है सो इतनी हो रजनि क्षेत्र में वृद्धि होती है હવે સૂત્રકાર સમસ્ત મંડળમાં મુહૂર્ત ભાગની હાનિ અને વૃદ્ધિનું પ્રમાણ સ્પષ્ટ કરતાં કહે છે-જ્યારે સૂર્ય સર્વાત્યંતર મંડળમાંથી સર્વબાહ્યા મંડળ પર આવીને ગતિ કરે. छ. 'तया णं सबभंतर मंडलं परिहाय' ते मते ते सर्वायत२ भनी माह मनावीन त्या२ माह द्वितीय भजनी मर्या। ४रीन 'एगे णं तेसीएणं राइंदिवसएणं तिणि छावटे एगसट्रियभागमहत्तसए दिवसखेत्तास निवुड्ढेत्ता रयणिखेत्तस्स अभिबुद्धेत्ता चार चर ૧૮૩ રાત-દિવસના ૩૬ ૬ મુહૂર્ત ભાગ વગેરે થાય છે. તે આટલા મુહર્ત તે દિવસમાં પ્રદર્શિત રીતિ કમ અને એક મુહૂર્ત મુજબ થઈ જાય છે અને રાત્રિમાં આટલા મુહર્તા વધતા જાય છે. તાત્પર્ય આ પ્રમાણે છે કે દક્ષિણાયન સંબંધી ૧૮૩ મંડળમાંથી દરેક મંડળમાં ૨-૨ ભાગ હીન થતા જાય છે. તે આ બેને ૧૮૩ માં ગુણાકાર કરવાથી ૩૩૬ રાશિ ઉત્પન્ન થાય છે. તે આટલી જ રજનીક્ષેત્રમાં વૃદ્ધિ થાય છે. હવે સૂત્રકાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org