________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
मित्यादि, ' एवं खलु - एएणं उनाएणं' एवमुक्तप्रकारेण खलु इति निश्चयेन एतेनोपायेन क्रमशः क्रमशस्तत्तदनन्तराभ्यन्तर मंडलाभिमुखगमनलक्षणेन 'पविसमाणे सूरिए' प्रविशन प्रवेशं कुर्वन् सूर्यः 'तयणंतराओ मंडलाओ' तदनन्तगत् यस्मिन् स्थितस्ततोऽपरस्मात् मंडलात् 'तयणंतरं मंडलं' तदनन्तरमपरापरलक्षणं मण्डलम् 'संक्रममाणे संकममाणे' संक्रामन् संक्रामन् गच्छन् गच्छन् 'अट्ठारस अट्ठारस सहिमाए जोयणस्स' अष्टादशाष्टादशपष्ठभागान योजनस्य ' एगमेगे मंडले' एकैकस्मिन मंडले 'मुहुत्तगई' मुहूर्त्तगतिम् 'निवड्डेमाणे निवडूमाणे' निवर्द्धयन् निवर्द्धयन हाययन् त्यजन्नित्यर्थः 'साइरेगाई पंवासीति पंचासीति जोगाई' सातिरेकाणि पञ्चाशीतिः पञ्चाशीतिर्योजनानि 'पुरिसछायं अभिवद्धेमाणे अभिवद्धेमाणे' पुरुषछायामभिवर्द्धयन् अभिवर्द्धयन् 'सव्वमंतरं मंडलं उवसंकमित्ता
अब यहां भी चतुर्थ मंडलादि में अतिदेश दिखाने को कहते हैं - ' एवं खलु एएणं उबाएणं' उक्त प्रकार से इस उपाय से क्रम क्रम से तदनन्तर अभ्यन्तर मंडलाभिमुख गमनरूप 'पविसमाणे सूरिए' प्रवेश करता हुवा सूर्य 'तणंतराओ मंडलाओ' तदनन्तर माने जिस मंडल में स्थित हो उससे दूसरे मंडल से 'तयतरं मंडल' दूसरे मंडल से दूसरे मंडल में 'संकममाणे संक्रमाणे' जाते जाते 'अट्ठारस अट्ठारस सहिभाए जोयणस्स' एक योजन का अठारह अठारह साठिया भाग 'एगमेगे मंडले' एक एक मंडल में 'मुहुत्तगई' मुहूर्त्तगति को 'निवडेमाणे निवडेमाणे' कम करता करता 'साइरेगाई पंचासीति पंचासीतिं जोयणाई' कुछ कम पचासी पचासी योजन 'पुरिसछायं' अभिवद्धेमाणे अभिवद्धेमाणे' पुरुषछाया को बढाते बढाते 'सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तर मंडल को प्राप्त करके गति करता है ।
प्रतिमंडल को एवं अहोरात्र की गणनासे अहोरात्र भी एकसो तीरासीवां હવે અહીંયા પણ ચેાથા વિગેરે મંડલાદિમાં અતિદેશ ખતાવવાને માટે કહે છે– 'एवं खलु एएणं उवाएणं' उत प्रारथी या पायथी मयूर्व ४ तहन ंतर अल्यन्तर भंडेसालिमुख गमन३५ ' पविसमाणे सूरिए' प्रवेश ४२तो सूर्य' 'तयणंतराओ मंडलाओ' तहनन्तर थेट ने मंडमां होय तेनाथी जीन्न मांडणथी 'तयणंतरं मंडलं' जील भडमा 'संकममाणे संकममाणे तां तां 'अट्ठारस अट्ठारससट्टिभाए जोयणस्स' न्येष्ठ योजन साहिया मढार भढार भाग 'एगमेगे मंडले' ४ थे भडजमां 'मुहुत्ताई' मुहूर्त गतिने 'निवडूढे माणे' निवड्ढे माणे' ४५ ४२ ४२ 'साइरेगाई पंचासीति जोयणाई' ४६४ ४भ पंयासी पंयासी यन्न 'पुरिसछायं अभिवडूढे माणे अभिवद्धे माणे' ५३५ छायाने वधारता वधारता 'सव्वमंतर मंडलं उवसंकमित्ता चारं चरई' सर्वास्य तरभ डेजने પ્રાપ્ત કરીને ગતિ કરે છે.
પ્રતિમંડળને અને અહેારાત્રિની ગણનાથી અÌરત્રી પણ એકસો બ્યાસીમે દિવસ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org