SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५५२ जम्बूद्वीपप्रशप्तिस्त्र भायामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलसय सहरसाइं दोणिय सत्तावीसे जोयणसर तिण्णिय कोसे अट्ठावीसं य धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं पन्नत्ते" ॥ (कुत्र खल भदन्त ! जम्बूद्वीपो द्वीपः, को महान् खलु जम्बूद्वीपो द्वीपः, किं संस्थितः खलु भवन्त ! जम्बूद्वीपो द्वीपः, किमाकारभावप्रत्यवतारः खलु भदन्त ! जम्बूद्वीपो द्वीपः प्रज्ञप्तः ? गौतम ! अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरः सर्वक्षुद्रकः वृत्तः तैलापूपसंस्थानसंस्थितः वृत्तः पुष्करकर्णिकासंस्थानसंस्थितः घृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः एक योजनशतसहस्रमायामविष्कम्भेण त्रीणि पोडश च सहस्राणि द्वे च सप्तविंशत्यधिके योजनशते त्रयः कोशाः अष्टाविंशतिः धनुः शतानि त्रयोदशाङ्गुलानि अङ्गुिलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्न इतिच्छाया ॥ तथाकारणमपवादो विशेषवचन मिति तच्च नवरं पदगभितसूत्रमेव वक्तव्यं यथा-'कहिणं भंते ! जंबुद्दीवे दीवे एरवयं णामं वासे पभत्ते ? गोयमा ! सिहरिस्स उत्तरेणं लवण सदस्स दक्खिणेणं पुरथिमलवणसमुदस्स पञ्चथिमेण पञ्चस्थिमलवणसमुहस्स पुरथिमेणं एत्थ णं नंबुद्दीवे दीवे एरवए णामं वासेपनत्ते, खाणुबहु ले कंटकबहुले एवं जच्चेव वत्तव्वया भरहस्स सरचेव सव्वा निरवसेसा णेयव्वा स एगं जोयणसयसहस्सं आयामविखंभेणं तिणि जोयणसयसहस्साई सोलह य सहस्साई दोणिय सत्ताधी से जोयणसए तिणि य कोसे अट्ठावोसं य धणुसयं तेरस अंगुलाई अद्धं गुलं च किंचि विसेसाहियं परिक्खेवेणं पन्नत्ते' इस पाठ का अर्थ भी पीछे लिया जा चुका है तथा कारण-अपवाद-विशेषवचन-भी यहां कहा गया है-यह इस प्रकार से है-यह विशेषवचन नवरं पद से गर्भित हुआ है-'कहिणं भंते ! जवुद्दीवे णं दीवे एरवयं णाम वासे पण्णत्ते ? गोयमा! सिह रिस्स उत्तरेणं लवणसमुद्दस्त दक्खिणेणं पुरथिमलवणसमुहस्स पच्चत्थिमेणं पच्चस्थिम लवणसमुदस्स पुरत्थिमेणं जंबुद्दीवे दीवे एरवए णामं वासे पण्णत्ते खाणु बहुले, कंटक बहले एवं जच्चेव वत्तव्यया भरहस्स सच्चेव सव्वा निरव संठाणसंठिए पुक्खरकण्णियासंठाणसंठिए रहे परिपुण्णचंदसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणप्सयसहस्साई सोलस य सहस्साई दोणि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं य धणुसयं तेरसअंगुलाई अद्धंगुलं च किचि विसेसा. हियं परिक्खेवेणं पन्नत्ते' २५! १४ अर्थ ५६५७ गयो छ तथा ॥२-५वाई -विशेषवयन-५५५ सही ४ामा मा०।-ते सा भुम छ-24। विशेषवयन 'नवरं' ५४थी शामित थ छे 'कहिणं भंते ! जंबुद्दीवेणं दीवे एरवयं णामं वासे पण्णत्ते ? गोयमा ! सिहरिस्स उत्तरेणं लाणसमुदस्स दक्खिणेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एवणं जंबुदीवे दीवे एरवए णमं वासे पण्णत्ते खाणु बहुले, कंटक बहुले एवं जच्चेव वत्तव्वया भरहस्स सच्चेव सव्वा निरवसेसा णेयव्वा सओववणा सणिक्खमणा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy