SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३४ जम्बूद्वीपइतिनामकरणकारणनिरूपणम् ५४९ नाम जम्बूद्वीप प्रज्ञप्तिरिति, इत्थं तत् नामकं षष्ठोपाङ्गमित्यर्थः अथवा आरात्-सर्वपापाद दूरंयात इति आर्य:-श्रीवर्द्धमानस्वामी, अतएव सर्वसावद्यवर्जकत्वेन "सावधं रिर्थकं तुच्छाथं च न ब्रूयादिति वचनप्रामाण्येन महावीरस्वामिनो वचनस्य प्रामाण्यमावेदितमिति । 'अज्झयणे' अध्ययने-प्रकृत जम्बूद्वीपप्रज्ञप्तिनामके सतन्त्राध्ययने नतु शस्त्रपरिज्ञावत् श्रुतस्कन्धाधन्तर्गते 'अटुं च' अर्थच प्रतिपाद्यं विषयम् 'हेउं च' हेतुंनिमित्तं च 'पसिणं' प्रश्नश्च 'कारणं च कारणञ्च 'वागरणं च' व्याकरणं-पदार्थप्रतिपादनं च 'भुज्जो भूजो' भूयो भूयः विस्मरणशीलश्रोतुरनुग्रहार्थं पुनः पुनरपि प्रकाशनेन, अथवा प्रतिवस्तुनामार्थादि प्रकाशनेन 'उवदंसेइ' उपदर्शयति। एतावता गुरुपारतन्त्र्यं कथितम् । तत्रार्थ: जम्बूद्वीपादिश्दानामन्वर्थः स यथा-'से केणटेणं मंते ! एवं वुच्चद जंबूद्दीवे दीवे ! गोयमा ! 'जंबुद्दीवेणं दीवे तत्थ कि यह जम्बूद्वीप प्रज्ञप्ति नामका शास्त्र है और यह छठा उपाङ्ग है, अथवा-आर्य शब्द की व्युत्पत्ति इस प्रकार से है-जो सर्व पापों से दूर हो जाते हैं वे आर्य हैं ऐसे आर्यश्री वर्धमान स्वामी हैं अतएव-सर्वसावध के वर्जक होने के कारण 'सावद्यं निरर्थकं तुच्छार्थकं च न पात्) सावध, निरर्थक और तुच्छार्थक वचन नहीं बोलना चाहिये, इस वचन प्रामाण्य से महावीर स्वामी के वचन में प्रमाणता का कथन किया गया है उन्हें ने 'अज्झयणे अटुं च हेउं च पसिणं च कारणं च वागरणं च भुज्जो २ उवदं सेह त्तिबेमि' इस प्रकृत जम्बूद्वीपप्रज्ञप्ति नाम के स्वतन्त्र अध्ययन में,शस्त्र परिज्ञादि की तरह श्रुतस्कन्ध आदि के अन्तर्गत अध्ययन में नहीं,अर्थकोप्रतिपाद्यविषय को, हेतु को, हेतु निमित्त को, प्रश्न को, कारण को, व्याकरण कोपदार्थप्रतिपादन को, बार २ विस्मरण शील श्रीता के अनुग्रह के लिये पुनः पुनः प्रकाशन द्वारा अथवा प्रतिवस्तु के नामार्थ प्रकाशन द्वारा दिखलाया हैं, एतावता गुरु पारतन्ध कहा गया है, जम्बूद्रीप आदि पदों का जो अन्वर्थ है वह अर्थ है और वह इस प्रकार से यहां प्रकट किया गया है-'से केणटेणं भंते ! एवं वुच्चइ નામનું શાસ્ત્ર છે અને આ છ ઉપાંગ છે, અથવા-આર્ય શબ્દની વ્યુત્પત્તિ આ પ્રમાણે છેજેઓ સર્વ પાપથી મુક્ત થઈ જાય છે આથી-સર્વસાવધના વર્જક હોવાના કારણે સાવ निरर्थकं तुच्छार्थकं च न ब्रूयात्' सावध, नि२४, भने तु२४ वयन मे न ये, આ વચન પ્રામાણ્યથી મહાવીરનામીના વચનમાં પ્રમાણુતાનું કથન કરવામાં આવ્યું છે. तेसाश्रीस 'अज्झयणे अद्रं च हेव पसिणं च कारणं च वागरणं च भुज्जो२ उवदंसेइ त्ति નિ’ આ પ્રકૃતિ જમ્બુદ્વીપ પ્રજ્ઞપ્તિ નામના સ્વતંત્ર અધ્યયનમાં, શસ્ત્રપરિજ્ઞાદિની જેમ શ્રતસ્કન્ધ આદિના અન્તર્ગત અધ્યયનમાં નહીં, અર્થને-પ્રતિપાદ્ય વિષયને-હેતુને, હેતનિમિતો, પ્રસનને, વ્યાકરણને-પદાર્થપ્રતિપાદનને, વારંવાર વિસ્મરણશીલ શ્રેતાના અનુગ્રહ માટે પુનઃ પુનઃ પ્રકાશન દ્વારા અથવા પ્રતિવસ્તુના નામાર્થ પ્રકાશન દ્વારા બતાવ્યું છે, 'एतावता गुरुपारतन्त्र्य' ४ामी आयु छ, यूदी५ आहि पहाना रे म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy