SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३४ जम्बूद्वीपतिनामकरणकारणनिरूपणम् ५४३ नामेककालं जम्बूद्वीपे पृथिव्यादि भावनोत्पादे सकलदेवनारकादि भेदाभावप्रसक्तेः, न चैवमस्ति तथा जगत्स्वभावादिति। ते जीवाः पृथिव्यादि भावेन कियतो वारानुत्पन्ना स्तत्राहअप्तकृदित्यादि, तत्र असदित्यस्य अनेकश इत्यर्थः अथवा अनन्तकृतः अनन्तवारान् संसारस्यानादित्वादिति ॥ सू० ३३॥ __ सम्प्रति-जम्बूद्वीपेति नाम्नो व्युत्पत्तिनिमित्तं ज्ञातुं प्रश्नयन्नाह-'से केणटेणं' इत्यादि, मूळम्-' से केपट्रेणं भंते! एवं बुच्चइ जंबुद्दीवे दीवे? गायमा! जंबुद्दीवेणं भंते! दीवे तत्थ तत्थ देसे तहिं तहिं बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिच्चं कुसुमिया जाव पिडिममंजरी वडेंसगधरा सिरीए अईव उसोभेमाणा चिटुंति जंबूए सुदंसणाए अणाढिए णामं देवे महड्डिए जाव पलियोवमट्टिईए परिवसइ, से तेणटेणं गोयमा! एवं वुच्चइ 'जंबुद्दीवे दीवे इति । तएणं समणं भगवं महावीरे मिहिलाए णयरीए मणिभद्दे चेइए बहूणं समणाणं बहूणं समणीणं बहणं सावयाणं बहूणं सावियाणं बहूर्ण देवाणं बहु देवीणं मझगए एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ जंबूदीवपण्णत्ति णामत्ति अजो अज्झयणे अटुं च हेडं च पसिणं च कारणं च वागरणं च भुजो भुजो उवदंसेइ, तिब्बेमि॥ सू० ३४॥ ___ छाया-तत्केनार्थेन भदन्त ! एवाच्यते जम्बूद्वीपा द्वीपः ? गौतम ! जम्बूद्वीपे खलु भदन्त ! द्वीपे तत्र तत्र देशे तत्र तत्र बहवो जम्बूवृक्षाः, जम्बूवनानि जम्बूवनषण्डाः नित्यं कुसुमिता यावत् पिण्डिममञ्ज रावतंसकधराः श्रियाऽतीवोपशोभमाना स्तिष्ठन्ति, जम्बाः सुदर्शनाया अनाढये नामा देवो महर्दिको यावत् पल्योपमस्थितिकः परिवसति, तत्तेनार्थेन गौतम ! एवमुच्यते-जम्बूद्वीपो द्वीप इति । ततः खलु श्रमणो भगवान महावीरो मिथिला नगर्याम् मणिभद्रे चैत्ये बहूनां श्रमणानां बहीनां श्रमणीनां बहुना श्रावकाणां बहीनां श्राविका बहूनां देवानां बहीनां देवीनां मध्यगत एवमाख्याति एवं भापते, एवं क्यों कि सकल जीवों का एककाल में यदि जम्बूद्वीप में पृथिव्यादिरूप से उत्पाद माना जावे तो सकल देव नारक आदिकों के भेद का अभाव होनेका प्रसङ्ग प्राप्त होगा परन्तु ऐसा तो है नहीं क्यों कि जगत् का स्वभाव ही ऐसा है ॥३३॥ સકળજીનું એક કાળમાં જે જમ્બુદ્વીપમાં પૃથિવ્યાદિરૂપથી ઉત્પાદ માનવામાં આવે તે સકળ દેવ નારક આદિકેના ભેદને અભાવ થવાનો પ્રસંગ પ્રાપ્ત થશે પરંતુ આવું તે છે જ નહીં કારણ કે જગતને સ્વભાવ જ એ છે. ૩૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy