________________
D
जम्बुद्धीपप्रशसिस्ने इतिप्रश्नः, 'भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दो दमुत्तरा एगिदियरयण. सया सवग्गेणं परत्ता' द्वे दशोत्तरे दशाधिके इत्यर्थः एकेन्द्रियरत्नशते सर्वाग्रेण-सर्वसंख्यया प्रज्ञप्ते-कथिते इति ।
सम्प्रति-एकेन्द्रियरस्न परिभोगसूत्रं पृच्छन्नाह-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइया एगिदिय रयणसया' कियन्ति-कियत्संख्यकानि एकेन्द्रियरत्नशतानि 'परिभोगत्ताए हव्वमागच्छन्ति' परिभोग्यतया 'हवं' शीघ्रमुपभोक्तुः समीपमाच्छन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जद्दण्णपदे अट्ठावीसं' जघन्यपदेऽष्टाविंशति रेकेन्द्रियरत्नानि आगच्छन्ति, 'उक्कोसेणं दोण्णि दसुत्तरा एगिदियरयणसया परिभोगत्ताए हव्वमागच्छति' उत्कर्षेण द्वे दशोत्तरे-दशाधिके एकेन्द्रियरत्नशते परिभोग्यतया शीघ्रमागच्छतः उपभोक्तः सपीपमुपसर्पनः ॥ सू० ३२॥ 'गोयमा ! दो दसुत्तरा एगिदियरयणसया सव्वग्गेणं पनत्ता' हे गौतम ! सर्व, संख्या से चक्रवर्तियों के एकेन्द्रिय रत्न २१० कहे गये हैं 'जंबुद्दीवे णं भंते ! दीवे केवइया एगिदिय रयणसया परिभोगत्ताए हन्धमागच्छति' हे भदन्त ! इस जंबुद्धीप नाम के द्वीप में चक्रवर्तियों के द्वारा २१० एकेन्द्रिय रत्न में से कितने एकेन्द्रिय रत्न प्रयोजन के उत्पन्न होने पर उनके काम में आते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जहण्णपए अट्ठावीसं उक्कोसपए दोण्णि दसुत्तरा एगिदिय रयणसया परिभोगत्ताए हव्वमागच्छंति' हे गौतम ! जघन्य पद में वर्तमान चक्रवर्तियों के द्वारा २८ एकेन्द्रिय रत्न प्रयोजन के उपस्थित होने पर काम में लाये जाते हैं और उत्कृष्टपद में वर्तमान चक्रवर्तियों के द्वारा प्रयोजन के उपस्थित होने पर २१० एकेन्द्रिय रत्न काम में लाये जाते हैं । अथवा ये सब पूर्वोक्त रस्न उपभोक्ता चक्रवती के पास स्वयं आजाते हैं ऐसा समझना चाहिये ॥३२॥ पामा भाच्या छ ? माना Pawi प्रभु ४ छ-'गोयमा ! दो दसुत्तरा एगेंदियरयणसया सव्वग्गेणं पन्नत्ता' 3 गौतम ! सब सध्याथी य४वतीयाना मेन्द्रिय रत्न २१० रुपमा माया छ, 'जंबुद्दीवेणं भंते ! दीवे केवइया एगेंदिय रयणसया परिभोगत्ताए हव्वमागच्छंति' ભદન્ત ! આ જંબુદ્વીપ નામના દ્વીપમાં ચકવર્સીઓ દ્વારા ૨૧૦ એકેન્દ્રિય રત્નમાંથી કેટલાં એકેન્દ્રિય રત્ન પ્રોજન ઉત્પન થવાથી તેમના કામમાં આવે છે? આના ઉત્તરમાં પ્રભુ
छ-'गोयमा ! जहण्णपए अदावीसं उक्कोसपए दोणि दसुत्तरा एगिदियरयणसया परिभोगसत्ताए हबमागच्छंति' गौतम ! धन्य ५४मा वर्तमान यती द्वारा २८ એકેન્દ્રિય રન પ્રોજન ઉપસ્થિત થવાથી કામમાં લાવવામાં આવે છે અને ઉત્કૃષ્ટ પદમાં વર્તમાન ચકવતીઓ દ્વારા પ્રજન ઉપસ્થિત કરવાથી ૨૧૦ એકેન્દ્રિય રત્ન કામમાં લાવવામાં આવે છે અથવા આ બધાં પૂર્વોક્ત રત્ન ઉપગતા ચકવતીની પાસે સ્વયં આવી જાય છે એવું સમજવું જોઈએ. ૩રા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org