________________
प्रकाशिका टीका-सप्तमवक्षस्कारः रु. ३२ चन्द्रसूर्यादीनामल्पबहुत्वनिरूपणम् १२० गिहिरयणसया परिभोगवाए हव्वमागच्छंति' उत्कृष्टपदे वे सप्तस्यधिक निधिरत्नशते परिभोग्यतया प्रयोजने समुत्पन्ने सति 'हव्वं' शीघ्रमागच्छतः-तत्समीपमुपागच्छतः उत्कृष्टपदभाविना चक्रवर्तीनां त्रिंशतो नवनवनिधानानि भवन्तीति नव त्रिंशत्संख्यया गुण्यन्ते ततो भवति यथोक्तसंख्येति । ___सम्प्रति-जम्बूद्वीपत्ति चक्रवत्ति चतुर्दशरत्नेषु मध्ये कति पश्चेन्द्रियरत्नानि तानि दर्शयितुं रत्नसंज्ञा प्रष्टुकिच्छुराह-'जंबुद्दीवे णं भंते ! दीवे' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइया पंचिदिय रयणसया' कियन्ति-कियत्संख्यकानि पश्चन्द्रिय रत्नशतानि' 'सबम्गेण पत्ता' सर्वाग्रेण प्रज्ञप्तानि, तत्र पश्चेन्द्रिय रत्नानि सेनापत्यादीनि सप्त तेषां सेनापत्यादि सप्तरत्नानां शतानि सर्वाग्रेग सर्व संख्यया प्रज्ञप्तानि-कथितानीति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दो दसुत्तरा पंचिंदियरयणसया सव्वग्गेणं पन्नत्ता' द्वे दशोत्तरे-दशाधिके पश्चेन्द्रियरत्न जो कहा गया है वह ९ निधानां को चक्रवर्ती की जघन्यपद में वर्तमान ४ संख्या से गुणित किया गया है-तब ३६ आये हैं तथा २७० की संख्या ९को ३० से गुणितकरने पर आती है। चक्रवती के आधीन १४ रत्न होते हैं-इनमें संज्ञी पंचे. न्द्रिय रस्न कितने होते हैं ?-इस बात को प्रभु प्रकट करते हैं-इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है-'जंबुद्दीवे f भंते दीवे केवइया पंचिंदियरयणसया सव्वग्गेण पण्णत्ता' हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में सब पञ्चेन्द्रिय रत्न कितने कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! दो दसुत्तरा पंचिंदिय रयः णसया सव्वग्गेणं पनत्ता' हे गौतम! समस्त पञ्चेन्द्रिय रत्न २१० कहे गये है क्यों कि उत्कृष्ट पदभावी ३० चक्रवर्तियों में से प्रत्येक चक्रवती के ७-७ पंचे. न्द्रिय सेनापति आदि रत्न होते हैं इसलिये ७४३० से गुणित करने पर २१० समस्त पञ्चेन्द्रिय चेतन रत्नों की संख्या आ जाती है सात रत्न पञ्चेन्द्रिय ये हैं જે કહેવામાં આવ્યું છે તે ૯ નિધાનેના ચકવતની જઘન્ય પદમાં વર્તમાન ૪ સંખ્યાથી ગુણવામાં આવી છે. ત્યારે ૩૬ થયા છે તથા ૨૭૦ની સંખ્યા ૯ને ૩૦ થી ગુણવાથી આવે છે. ચક્રવર્તી આધીન ૧૪ રત્ન હય છે તેમાં સંજ્ઞી પંચેન્દ્રિય રત્ન કેટલાં હોય છે—એ હકીક્તને પ્રભુ પ્રકટ કરે છે–આમાં ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે પૂછયું છે– 'जंबुद्दीवेणं भंते ! दीवे केवइया पंविदियरयणसया सव्वग्गेण पण्णत्ता' 3 महन्त ! ॥ જમ્બુદ્વીપ નામના દ્વીપમાં બધાં પંચેન્દ્રિય રત્ન કેટલાં કહેવામાં આવ્યા છે? આના wwwi प्रभु ४३ छ-'गोयमा ! दो दसुत्तरा पंचिंदिय रयणसया सव्वग्गेणं पन्नत्ता' ગૌતમ ! સમસ્ત પંચેન્દ્રિય રત્ન ૨૧૦ કહેવામાં આવ્યા છે કારણ કે ઉત્કૃષ્ટ પદભાવી ૩૦ ચક્રવર્તીઓમાંથી પ્રત્યેક ચક્રવર્તીના ૭-૭ પંચેન્દ્રિય સેનાપતિ આદિ રત્ન હોય છે આથી ૪૩૦ કરવાથી ગુણાકાર ૨૧૦ સમસ્ત પંચેન્દ્રિય ચેતન રનેની સંખ્યા આવી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org