________________
जम्बुद्वीपप्रतिसूत्रे मनोहरेण-चित्ताल्हादजनकेन शब्देन 'पुरेता' पूरयन्ति तथा-'अंबरं दिसामओय सोभयंता' अम्बरं-गगनतलं दिशाः पूर्वादिकाः शोभयन्ति 'चत्तारि देवसाहस्सीओ' चत्वारि देवसहस्राणि 'एयरूबधारीण देवाणं' हयरूपधारिणां देवानाम्, 'उत्तरिल्लं बाहं परिवहतित्ति' उत्तराम्उत्तरदिगवस्थितबाह परिवहन्ति इति ॥
सम्प्रति-संग्रहणी गाथाद्वयं चाह-'गाहा' इत्यादि, 'गा' गाथा 'सोलसदेवसहस्सा हवंति चंदेसु चेव सूरेसु' षोडश देवसहस्राणि भवन्ति चन्द्रेषु चैव सूर्येषु 'अटेव सहस्साई एकेकमि गहविमाणे' अष्टावेव सहस्राणि एकैकस्मिन् ग्रहविमाने, एकैकस्मिन् ग्रहविमाने अष्टावेव देवसहस्रागि देववाहका भवन्तीत्यर्थः 'चत्तारिय सहस्साई णनमिय हवंति इक्किक्के' चत्वारि देवसहस्राणि नक्षत्रे च भवन्ति एकै कस्मिन् 'दो चेव सहस्साई तारारूवेकमेकमि' द्वे एव सहस्रे तारारूये एकैकस्मिन् इति । एवं सूरविमाणं जाव तारास्वविमाणाणं' एवं-यथा सुशोभित करते हैं इस तरह के विशेषणों वाले एवं इस तरह की स्थितिवाले ये 'हयख्वधारीणं देवाणं चत्तारि देवसाइस्लीओ' हय (घोडा) रूप धारी चार हजार देव 'उत्तरिल्लं वाहं परिवहंति' चन्द्रविमान की उत्तरदिगवस्थित बाहा को खेचते हैं। यहां आगत इन दो संग्रहणी गाथाओं का अर्थ इस प्रकार से है, सोलसदेवसहस्सा हवंति चंदेसु चेव सूरेसु' चन्द्रमा एवं सूर्यके विमानों के वाहक सोलह २ हजार देव हैं, 'अहेव सहस्साई एक्केक्कंमि महविमाणे' एक एक ग्रह में आठ हजार ही देववाहक हैं, 'चत्तारि य सहस्साई णखतमि य हवंति इक्किक्के' एक एक नक्षत्र में चार हजार देव वाहक हैं । 'दो चेव सहस्साई ताराख्वेकमेकंमि' एक एक तारा रूप में दो ही हजार देववाहक हैं, "एवं सूरघिमाणं जाव तारारूवविमाणाण' जिस प्रकार से चन्द्रविमान के परिवाहक सिंहादि देव पूर्वोक्त रूप से वर्णित करने में आये हैं उसी प्रकार से सूर्यविमान केभी परिचाहक सिंहादि देव वर्णन करने योग्य हैं ऐला जानना चाहिये इसी तरह विशेषणा भने २मा ४२नी स्थितिवार २मा 'हयरूवधारीणं देवाण चत्तारि देवसाहस्सीओ' य (31) ३५धारी या२ ७२ हेव 'उत्तरिल्लं वाहं परिवहंति' चन्द्रविमानना ઉત્તરદિવસ્થિત વાહન ખેંચે છે. અહીં આગત આ બે સંગ્રહણી ગાથાઓને અર્થ આ प्रमाणे छ-'सोलस देवसहस्सा हवंति चंदेसु चेव सूरेसु' यन्द्रमा भने सूना विमानाना पास से-सो २ प छ, 'अट्रेव सहस्साई एक्केमि गह विमाणे' से ४ मा8 M२ हेववाहछ. 'चत्तारि य सहस्साई पक्खत्तंमि य हवंति इविक्के' । मे। नक्षत्रम या२ या२ २ ४५१।९४ छे. 'दो चेव सहस्साई तारारूवेक्कमेक्कमि' से मे त२३५भा मे ४ २ ३१वा छ, 'एवं सूरविमाणं जाव तारारूवविमाणाणं' रे પ્રકારે ચન્દ્રવિમાનના પરિવાહક સિંહાદિ દેવ પૂર્વોક્ત રૂપથી વર્ણિત કરવામાં આવ્યા છે તેવી જ રીતે સૂર્યવિમાનના પણ પરિવાહક સિંહાદિદેવ વર્ણન કરવા ગ્ય છે એવું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org