________________
गाहा - सोलस देवसहस्सा हवंति चंदेसु चेत्र सूरेसु । अट्ठेव सहस्साई एक्केrकंमि गहविमाणे १ ॥ चत्तारि सहस्साइं णक्खत्तंमि य हवंति इक्किक्के । दो चेव सहस्साई तारारूवेकमेकंमि ॥२॥ एवं सूरविभाणाणं जाव तारारूवविमाणाणं णवरं एस देव संघापत्ति ॥ सू० २९॥
जम्बूद्वीपप्रज्ञप्तिसूत्रे
छाया - चन्द्र विमानं खलु भदन्त ! कति देव सहस्राणि परिवहति ? गौतम ! षोडश देव - सहस्राणि परिवहन्तीति । चन्द्रविमानस्य खलु पौरस्त्येन श्वेतानां सुभगानां सुप्रभाणां शंखतल विमल निर्मलदधि घनगोक्षीरफेनरजत निकरप्रकाशानां स्थिर लष्टप्रकोष्टकवृत्त पीवरसुशिष्ट विशिष्टतीक्ष्णदंष्ट्राविडम्बितमुखानां रक्तोत्पलपत्र मृदु सुकुमालतालुजिद्दानां मधुगुटिका पिङ्गकाक्षाणां पीवरवरोरूपरिपूर्णविपुलस्कन्धानां मृदु विशद सूक्ष्मलक्षण प्रशस्त वरवर्णकेशरसटोपशोभितानाम् उच्छ्रितसुन मितसुजातस्फोटितलाङ्गूलानां वज्रमयनखानां वज्रदंष्ट्राणां वज्रमयदन्तानां तपनीयजिह्नानां तपनीयतालुकानां तपनीय यो सुयोजितानां कामगमानां प्रीतिगमानां मनोगमना मनोरमाणाम् अमितगतीनाम् अमितबलवीर्य पुरुषकारपराक्रमाणाम्, महता आस्फोटितसिंहनादबोल कळकलरवेण मधुरेण मनोहरेण पूरयन्ति अम्बरं दिशाश्च शोभयमानानि चत्वारि देवसहस्राणि सिंहरूपधाfort पौरस्त्यां arti परिवहन्तीति ॥ चन्द्रविमानस्य खलु दक्षिणेन श्वेतानां सुभगानां सुप्रभाणां शङ्ख विमल निर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशानां वज्रमय कुम्भयुगल सुस्थितपीवरवरवज्रशुण्डवर्त्तितदीप्त सुरक्त पद्मप्रकाशानाम् अभ्युनतमुखानां तपनीय विशाल कर्णचञ्चलचलद्विमोज्ज्वलानां मधुवर्ण भासमानस्निग्धपत्रल निर्मल त्रिवर्णमणिरत्न कोचनानाम् अभ्युद्गत मृदुलमल्लिका धवलसहय संस्थित निर्वणादृढ कृत्स्न स्फटिकमय सुजातदन्तमुशलोपशोभितानां काञ्चनकोशी प्रविष्ट दन्ताग्रविमलमणिरत्न रुचिर पर्यन्त चित्ररूपकविराजितानां तपनीय विशालतिलकप्रमुखपरिमण्डितानां नानामणिरत्नमूर्द्ध ग्रैवेयकबद्धगलकवरभूषणानां वैविचित्रदण्ड निर्मल मय तीक्ष्ण लष्टाङ्कुरा कुम्भयुगलान्तरोदितानां तपनीय सुबद्ध कच्छदर्पितबोराणां विमलघनमण्डळ वज्रमय लालाछलितताडनानां नानापणिरत्न घण्टापार्श्वगरजतमयबद्ध रज्जुलम्बिनघण्टायुगल मधुरस्वर मनोहराणाम् आळीनप्रमाणयुक्तवर्त्तितमु जात लक्षण प्रशस्त रमणीयबालगात्र परिपुंछनानाम् उपचित परिपूर्णकूर्मचलन लघुविक्रमाणा मङ्कमयनखानां तपनीयजिद्दानां तपनीय तालुकानां तपनीय योत्रक सुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाम् अमितगतीनाम् अमितबलवीर्य पुरुषकारपराक्रमाणाम् महता गंभीर गुळगुळायितरवेण मधु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org