________________
४८
अम्मूदीपप्रतिसूत्रे सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्लं वाहं वहंति । चंदविमाणस्स णं दाहिणे सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मल दधियणगोखीरफेणरययणिगरप्पगासाणं वइरामय कुंभजुयल सुट्रियपीवरवरवइरसोंडवट्टियदित्त सुरत्तपउमप्पगासाणं अब्भुएणयमुहाणं तवणिजविसालकाणचंचलचलंतबिमलजलाणं महवण्णभिसंत णिद्धपत्तल निम्मल तिवण्णमणिरयणलोयणाणं अब्भुग्गय मउलमल्लिया धवलसरिससंठिय णिव्वणदढकसिणफासियामयसुजाय दंतमुसलोवसोभियाणं कंचणकोसीपविठ्ठदंतग्गविमलमणिरयणरुइलपेरंतचित्तरूयगविराइयाणं तवणिज्ज विसाल तिलगप्पमुहपरिमंडियाणं नानामणिरयणमुद्धगेविजबद्धगलयवरभृसणाणं वेरुलिय विचित्तदंडनिम्मल वइरामयतिक्खलट्र अंकुसकुंभजुयल यंतरोडियाणं तवणिज सुबद्ध कच्छदप्पिय वलधुराणं विमलघणमंडल वइरा. मय लालाललियतालणाणं णाणामगिरयणघंटपासग रजतामयबद्धलज्जुलंबिय घंटाजुयलमहुरसरमणहराणं अल्लोण पमाणजुत्तवट्टिय सुजायलक्खणपसत्थरमणिजवालगत्तपुंछणाणं उवचिय पडिपुण्ण कुंभ चलणलहुविकमाणं अंकमयणक्खाणं तवणिजजीहाणं तवणिज्जतालुयाणं तवणिज्ज जोत्तग सुजोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमियगईणं अमिबलवीरियपुरिस्सकारपरकमाणं महया गंभीरगुलगुलाइय रवेणं महुरेणं मणहरेणं प्रेता अंबरं दिसाओ य सोमंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं वाहं परिवहंति त्ति। चंदविमाणस्स णं पञ्चत्थिमेणं सुभगाणं सुप्पभाणं चलचवलकुहसालीण घणनिचिय सुबद्धलक्खणुण्णय ईसियाणय वसभोट्ठाणं चंकमियललिय पुलिय चलचवलगव्वियगईणं सन्नत्त. पासाणं संगतपासाणं सुजायपासाणं पीवरवट्टिय सुसंठिय कडीणं ओलंब पलंब लक्खणपमाणजुत्तरमणिजबालगंडाणं समखुरवालिधाणाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org