SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ अम्बबीपप्रजातियों मण्डलं भवति, अयं भाव:-एकस्य प्रमाणाङ्गुलयोजनस्यैकषष्ठिभागीकृतस्य षट्पञ्चाशता भागैः समुदितै विन्प्रमाणं भवति तावत्प्रमाणोऽस्य विमानस्य विस्तार: वृत्तपदार्थस्य सहशायामविष्कम्भत्वादिति, एवमेवोत्तरसूत्रेऽपि ज्ञातव्यम्, तेनायामोऽपि तावानेव, परिक्षेपस्तु वृत्तवस्तुनः सविशेष स्विगुणः परिधिरिति प्रसिद्ध एवेति । 'अट्ठावीसं भाए बादल्लं तस्स बोद्धव्यं तस्य चन्द्रविमानस्य बाहल्यं अष्टाविंशतिभागात् बोद्धव्यं ज्ञातव्यम् षट्पञ्चाशद् भागानामः एतावत एक्काभात् सर्वेषामपि ज्योतिष्कविमानानां स्वस्वव्यासप्रमाणाद प्रमाणबाइल्यानीति प्रतिपादनात् । 'अडयालीसं भाए विच्छिण्णं सूरमंडलं होइ' अष्टचत्वारिंशद्भागान् विस्तीर्ण सूर्यमण्डलं भवति, 'चउवीसं खलु भाए बाहल्लं तस्स बोद्धव्वं' चतुर्विंशति भागान् यावत् सूर्यविमानस्य बाहल्यं भवतीति बोद्धव्यम् 'दो कोसेय गहाणं' ग्रह विमानानां द्वौ क्रोशौ योजनार्द्ध मित्यर्थः बाहल्यं भवति 'णक्खत्ताणं तु हबइ तस्सद्धं' नक्षत्राणां तु बाहल्यं तस्याई ग्रहबाहल्यस्यार्द्धम्, ग्रहविमानवाहल्यस्य भोशद्वयपरिमितउतना विस्तार एक चन्द्रविमान का है क्योंकि जो वृत्त (गोल) पदार्थ होता है बह समान आयाम विष्कम्भ वाला होता है। इसी तरह से उत्तर सूत्र में भी जानना चाहिये इससे आयाम भी इतना ही होता है वृत्त वस्तु का परिक्षेप उसके आयामविष्कम्भ से कुछ अधिक तिगुना होता है यह तो प्रसिद्ध ही है 'अट्ठावीसं भाए बाहल्लं तस्स बोद्धन्वं' चन्द्र विमान का थाहल्य-ऊंचाई-५६ भागप्रमाण विस्तार से आधा है अर्थात् २८ भाग प्रमाण है क्यों कि जितने भी ज्योतिष्क विमान हैं उनका-उन सब का बाहल्य अपने २ व्यास के प्रमाण से आधा कहा गया है । 'अडयालीसं भाए विच्छिण्णं सूरमंडलं होइ' ४८ भाग प्रमाण विस्तार सूर्यमण्डल का है 'च उचीसं खलु भाए थाहल्लं तस्स बोद्धव्वं' . और १४ भाग प्रमाण इस का बाहल्य है 'दो कोसे य गहाणं' ग्रहविमानों का पाहल्य दो कोश का-आधे योजन का है 'णक्खत्ताणं तु हवा तस्सद्ध' नक्षत्र પ્રમાણુ હોય છે એટલે વિસ્તાર એક ચન્દ્રવિમાનનો છે. કારણ કે જે વૃત્ત (ગેળ) પદાર્થ હોય છે તે સમાન આયામ વિષ્કર્ભવાળે હોય છે, આજ પ્રમાણે ઉત્તરસૂત્રમાં પણ જાણવું આથી આયામ પણ એટલે જ થાય છે. વૃત્ત વસ્તુને પરિક્ષેપ તેના આયામ વિકલ્સથી ४४४ पधारे त्रय गाय छ, थे ! onीतु छ. 'अट्ठावीसं भाए बाहल्लं तस्स बोद्धव्वं' यन्द्र विमानन पाय-या-५१ मा प्रभा विस्तारथी मधु छ अर्थात् ૨૮ ભાગ પ્રમાણ છે કારણ કે જેટલાં પણ જતિષ્ક વિમાન છે તેમની-તે બધાની या पोत पोताना व्यासना प्रभाथी सधी हवामा भावी छ. 'अडयालीसं भाए विच्छिन्नं सूरमंडलं होई' ४८ मा प्रभार विस्तार सूर्य भ3. छे. 'चउवींसं खलु माण बाहल्लं तस्स बोद्धव्वं' भने २४ मा प्रभार सनी #या छ, 'दो कोसे च गहाणं' विमानानी या मे शनी-५७५॥ योजननी छे. 'णक्खत्ताणं तु हवइ तस्सद्धं' नक्षत्र For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy