SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २७ चन्द्रसूर्यादीनां ताराविमानोच्चत्वादिनि० ४५३ आणि अभिजिदादीनि परिवारः परिवारभूतान्येकैकस्य चन्द्रस्य भवति तथा 'छावद्विसहस्साई' षट्पष्टिः सहस्राणि 'णव य सया' नवशानि, 'पण्णत्तरा तारागण कोडाकोडीभो पण्णत्ता' पञ्चसप्तत्यधिकानि तारागणकोटाकोटी परिवारभूतानि प्रज्ञप्तानि-कथितानि पक्षष्टिः सहस्राणि पञ्चसप्तत्युत्तराणि नवशतानि तारागण कोटिकोटीनां परिवारभूतानि एकैकस्य चन्द्रस्य भवन्तीत्यर्थः । यद्यप्यत्र एते महाग्रहादयः चन्द्रस्यैव परिवाररूपेण कथिताः तथापि सूर्यस्यापि इन्द्रत्वा देते एव ग्रहादयः परिवारतया ज्ञातव्याः समवायसूत्रे जीवाभिगम. सूत्रादौ च तथैव दर्शनादिति द्वितीयं द्वारम् २ ॥ ___ सम्प्रति तृतीयं द्वारं प्रष्टुमाह-'मंदरस्स णं भंते' इत्यादि, 'मंदरस्त गं भंते ! पव्वयस्स' मन्दरस्य-मेरुनामकस्य खलु भदन्त ! पर्वतस्य 'केवइयाए 'अबाहाए' कियत्या-कियत्प्रमाणकया अबाधया-बाधारहितया 'जोइसं चार चरई' ज्योतिषं चारं ज्योतिश्चक्र चारं गति चरति-करोति इति प्रश्नः, भगवानाइ-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'इक्कापरिवाररूप भौमादिक महाग्रह ८८ हैं तथा-'अट्ठावीसइ पक्खत्ता परिवारो' अभिजित् आदि २८ नक्षत्र परिवाररूप है तथा 'छावटिसहस्साई णवय सया पण्णत्तरा तारागण कोडा कोडीओ एण्णत्ता' ६६९७५ छयासठ हजार नौ सौ पिंचोत्तर तारागणों की कोटाकोटी परिवार भूत कही गई है यद्यपि यहां ये पूर्वोक्त महाग्रहादिक एक चन्द्र के परिवाररूप से कहे गये हैं फिर भी इन्द्र होने के कारण एक सूर्य के भी येही पूर्वोक्त ग्रहादिक परिवाररूप से कहे गये जानना चाहिये क्यों कि समवायाङ्गसूत्र में और जीवाभिगमसूत्र आदि में ऐसा ही कथन नि ता है। द्वितीय द्वार समाप्त । तृतीय द्वार का कथन'मंदरम्ल ण मंते ! पनवयस्स के नइयाए अबाहाए जोइसंचारं चरई' हे भदन्त ! ज्योतिषी देव सुमेरु पर्वत को कितनी दूर पर छोड कर गति करते हैं ? णक्खसा परिवारो' लिrt आ६ २८ नक्षत्र परिवार ३५ छ तया 'छावद्विसहस्साई णव य सरा पण्णत्तरा तारागण कोडाको डीओ पण्णत्ता' ६१८७५ छ। २ नपसे पायाતેર તારાગની કોટાકોટી પરિવારભૂત કહેવામાં આવેલ છે. અલબત્ત અહીં આ પૂર્વોક્ત મહામહાદિક એક ચન્દ્રના પરિવારરૂપે કહેવામાં આવ્યા છે તેમ છતાં ઈન્દ્ર હોવાના કારણે એક સૂર્યના પણ આ જ પૂર્વોક્ત ગ્રહાદિક પરિવાર રૂપથી કહેવામાં આવ્યા છે એ પ્રમાણે જાણવું જોઈએ કારણ કે સમવાયાંગસૂત્રમાં તેમજ જીવાલિંગમસૂત્ર આદિમાં આવું જકથન મળે છે. દ્વિતીયદ્વાર સમાપ્ત તૃતીયદ્વાર કથન'मंदरस्स णं भंते ! पव्वयस्स केवइयाए अबाहाए जोइस चार चरई' के महात! તિષી દેવ સુમેરૂ પર્વતને કેટલે દૂર છોડીને ગતિ કરે છે? આના ઉત્તરમાં પ્રભુ કહે Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy