________________
नम्म्द्वीपमतिले रात्रिदिवं नयति, 'पुस्सो एग राईदियं णेई' पुष्यनक्षत्रं पौषमासस्य चरममेकं रात्रिंदिवं नयति-परिसमापयति तदेवं मिलित्वा चत्वारि अपि नक्षत्राणि हेमन्त कालस्य द्वितीयं पौषमासं परिसमापयन्ति इति । 'तयाणं चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ' तदा पौषमासस्य चरमदिवसे खलु चतुर्विशत्यङ्गुलपौरुष्या-चतुर्विशत्य गुलाधिकया पौरुष्या छायया सूर्योऽनुपर्यटते-अनुपरावर्त ते, एतदेव दर्शयति-तस्स गं' इत्यादि, 'तस्स णं, मासस्स जे से चरमदिवसे' तस्य खलु पौषमासस्य योऽसौ चरम दिवसः पर्यन्त दिनम्, 'तंसि च णं दिवसंसि लेहटाई चत्तारि पयाई पोरिसी भवइ' तस्मिंश्च खलु चरमे दिवसे रेखास्थानि तत्र रेखा पादपर्यन्तवर्तिनी सीमा तत्स्थानि चत्वारि पदानि पौरुषी भवति परिपूर्णानि चत्वारि पदानि पौरुषी भवतीत्यर्थः॥ ___ अथ तृतीयं पृच्छति-हेमंताणं' इत्यादि, 'हेमंताणं भंते ! तच्चं मासं काणक्खत्ता पंति' हेमन्तानां हेमन्त कालस्य भदन्त ! तृतीयं माघमासं कति-कियत्संख्यकानि नक्षत्राणि नयन्ति स्वास्तं गमनेन मासं परिसमापयन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, इस तरह ये चार नक्षत्र मिल कर हेमन्त काल के द्वितीय मास- पौष मास को क्षपित करते हैं ! 'तयाणं चउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरियष्ट' इस पौषमास के अन्तिम दिवस में चौबीस अंगुल अधिक पौरुषीरूप छाया से युक्त हुआ सूर्य परिभ्रमण करता है। यही बात-'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाइं चत्तारि पयाई पोरिसी भवई' इस सूत्रद्वारा सूत्रकार ने पुष्टकी है-पाद पर्यन्त वर्तिनी सीमा का नाम रेखा है-इसमें रहे हुए चार पादों प्रमाण पौरुषी है-अर्थात् इस मास के अन्तिम दिन परिपूर्ण चार पाद प्रमाण पौरुषी होती है। - 'हेमंताणं भंते ! तच्च मासां कई णक्खत्ता णेति' हे भदन्त ! हेमन्तकाल का जो तृतीयमास माघमास है उसे कितने नक्षत्र अपने अस्तगमन द्वारा क्षपित करते રાતોને સમાપ્ત કરે છે. આ રીતે આ ચાર નક્ષત્ર મળીને હેમન્તકાળના બીજા માસ पोषभासने क्षपित (५३) ४२ छ. . 'तयाणं चउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टई' मा पोषभासना मन्तिम દિવસે ચોવીસ આંગળ અધિક પૌરૂષીરૂપ છાયાથી યુક્ત થયેલ સૂર્ય પરિભ્રમણ કરે છે. मान पात-'तस्सणं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहदाई चत्तारि पयाई पोरिसी भवई' 20 सूत्र द्वारा सूत्रधारे पुष्ट ४२ छ-'पाद पर्यन्तवर्तिनी' सीभानु नाम
ખા છે–આમાં રહેલા ચાર પાદ પ્રમાણ પૌરૂષી છે અર્થાત્ આ માસના અંતિમ દિવસે પરિપૂર્ણ ચાર પાદ પ્રમાણુ પૌરૂષી હોય છે. ___हेमंताणं भंते ! तच्चं मास कइ णक्खत्ता णे ति' 3 महन्त ! भन्तनारे त्रीन માહ માસ છે તેને કેટલા નક્ષત્ર પિતાના અસ્તગમન દ્વારા ક્ષપિત કરે છે? સમાપ્ત કરે છે?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org