________________
जम्बूद्वीपप्रज्ञप्तिम महोरात्रं नयति-परिसमापयन्ती तदेवं मिलित्वा चत्वार्यपि नक्षत्राणि श्रावणमास परिसमापयन्ति, अस्य च नेतृद्वारस्य प्रयोजनं रात्रिज्ञानादौ-'जं नेइ जया रत्तिं णक्खत्तं तंमि णह चउम्भागे । संपत्ते विरमेजा सम्झाय पभोसकालंमि' १॥ .इत्यादी (यनयति यदा रात्रि नक्षत्रं तस्मिन् चतुर्भागे । संप्राप्ते विरमेत् स्वाध्यायप्रदोषकाले इतिच्छाया) एतदनुरोधेन च दिनमानज्ञानायाह-तस्मिन् श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिन मान्यान्य मण्डलसंक्रा
त्या तथा कथंचनापि परावर्तते यथा तस्य श्रावणमासस्य पर्यन्तेषु चतुरङ्गुलाधिका द्विपदा पौरुषी भवति, अत्रेदं वैलक्षण्यं यस्यां संक्रान्तौ यावदिवसरात्रिमानं तच्चतुर्थोऽशः पौरुषीयामः प्रहर इति, आषाढ पूर्णिमायां द्विपदप्रमाणा पौरुषी भवति तस्यां च श्रावणमास संबन्धि चतुरङ्गुलप्रक्षेपे चतुरङ्गुलाधिका पौरुषी भवति, एतदेव दर्शयति-'तंसि च णं' इत्यादि, 'तसिचणं मासंसि' तस्मिंश्च खलु मासे 'चउरंगुलपोरसीए छायाए सरिए अणुपरियट्टइ' एक अहोरात की परिसमाप्ति करता है। इस तरह से ये सब चारों नक्षत्र श्रावणमास के ३० तीस दिनों की अहोरातों की परिसमाप्ति करते हैं। इस नेतद्वार का प्रयोजन रात्रिज्ञान आदि में 'जं ने जया रत्ति णक्खत्तं, तंमि णह चउभागे। संपत्ते विरमेज्जा सज्झाय पओस कालंमि' इस गाथा के कथनानुसार जानना चाहिये इसीके अनुरोध से अब सूत्रकार दिनमान ज्ञान के निमित्त कहते हैं कि-उस श्रावण मास में प्रथम अहोरात से लेकर प्रतिदिन अन्य अन्य मंडल संक्रान्ति से तथा और भी किसी तरह से जो इन नक्षत्रों में परिवर्तन होता है तब उस श्रावणमास के अन्त में-अन्तिम दिन में-चार अंगुल अधिक द्विपदा पौरुषी होती है, यहां ऐसी विशेषता है-जिस संक्रमण-संक्रान्ति में जितना दिनरात का प्रमोण होता है उसकी चतुर्थांशरूप एक पौरुषी-याम-प्रहर होती है-आषाढ पूर्णिमा में द्विपदप्रमाणा पौरुषी होती है, उसमें श्रावणमास संबंधी चार अंगुलों का प्रक्षेप करने पर चार अंगुल अधिक पौरुषी होती है, इसी રાત-દિવસની પરિસમાપ્તિ કરે છે. આ રીતે આ ચારે નક્ષત્ર મળીને શ્રાવણમાસના ૩૦ દિવસની-અહેરાત્રિઓની-પરિસમાપ્તિ કરે છે. આ નેતૃદ્વારનું પ્રયોજન રાત્રિજ્ઞાન આદિમાં 'जं नेइ जया रत्तिं णक्खत्तं, तंसि णह चउभागे ! संपत्ते विरमेज्जा सज्झाय पओसकालंमि' આ ગાથા અનુસાર જાણવું જોઈએ. આના જ અનુરોધથી હવે સૂત્રકાર દિનમાન જ્ઞાનના નિમિત્ત કહે છે કે–તે શ્રાવણમાસમાં પ્રથમ અહેરાતથી લઈને પ્રતિદિન અન્ય-અન્ય સરળ સંક્રાન્તિથી તથા અન્ય પણ કોઈ પ્રકારે જે આ નક્ષત્રોમાં પરિવર્તન થાય છે ત્યારે તે શ્રાવણમાસના અન્તમાં છેલ્લા દિવસે–ચાર આંગળ અધિક દ્વિપદા પૌરૂષી હોય છે. અત્રે આવી વિશેષતા છે–સંક્રમણ-સંક્રાતિમાં જેટલું દિવસ-રાત્રિનું પ્રમાણ હેય છે તેના ચતુર્થી શરૂપ એક પરૂષી–ચામ–પ્રહર હોય છે–આષાઢી પૂર્ણિમાનાં દ્વિપદ પ્રમાણ પૌરૂષી હોય છે, તેમાં શ્રાવણમાસ સંબંધી ચાર અંશુલેને પ્રક્ષેપ કરવાથી ચાર અંગુલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org