________________
जम्बूद्वीपप्राप्तिस्त्र व्याओ' एवम् एतेन पूर्वोक्तेन अभिलापेन प्रकारेण इमा वक्ष्यमाणाः पूर्णिमा अमावास्यश्च नेतव्या ज्ञातव्याः ताः कास्तत्राइ-'अस्सिमी पुगिमा चेती अमावासा' अश्विनी पूर्णिमा चैत्री अमावास्याः 'कत्तियी पुण्णिमा वइसाही अमावासा' कार्तिकी पूर्णिमा वैशाखी अमावास्या 'मग्गसिरी पुणिमा जेट्ठा मूली अमावासा' मार्गशीर्षी पूर्णिमा ज्येष्ठा मूली मावास्या 'पोसो पुणिमा ओसाढी अमावासा' पौषी पूर्णिमा आषाढी अमावास्या । अयं भावःअत्रायमभिलापप्रकारः तथाहि-यदा खलु आश्विनी-अश्विनीनत्रयुक्ता पूर्णिमा भवति अश्विनी नक्षत्रादारभ्य पूर्व चित्रानक्षत्रस्य पश्चदशत्वात् एतद्व्यवहारनयमतमधिकृत्य कथितम् निश्चयतस्तु एकस्यामपि अश्वयुग मासभाविन्याममावास्यायां चित्रानक्षत्रसंभवादिति, यदा च चैत्री चित्रानक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्याश्विनी अश्विनीनक्षत्रयुक्ता भवति, एतदपि.व्यवहारतः निश्चयतस्तु एकस्यामपि चैत्रमासमाविन्याममावास्यायाम् पूर्वोक्त कथन पद्धति के अनुसार इन वक्ष्यमाण पूर्णिमाओं को और अमावास्याओं को भी जानलेना चाहिये-वे इस प्रकार से हैं-'अस्मिणी पुणिमाचेत्ती अमावासा' अश्विनी पूर्णिमा, बैत्री अमावास्या 'कत्तियी पुण्णिमा वइसाही अमावासा' कार्तिकी पूर्णिमा, वैशाखो अमावास्या, 'मग्गसिरी पुणिमा जेहामूली अमावासा, मार्गशीर्षी पूर्णिमा, ज्येष्ठामूली अमावास्था, 'पोसीपुण्णिमा आसाढी अमावासा' पौषी पूर्णिमा और आषाढी अमावास्या। भाव यह हैयहाँ अभिलाप प्रकार ऐसा है-जब अश्विनी नक्षत्र से युक पूर्णिमा होती है तब पाश्चात्य अमावास्या चित्रा नक्षत्र से युक्त होती है क्यों कि अश्विनी नक्षत्र से लेकर चित्रा नक्षत्र १५ वां नक्षत्र है व्यवहार नय की अपेक्षा यह कथन है निश्चय नय की अपेक्षा तो एक भी अश्वयुग्मासभाविनी अमावास्या में चित्रा नक्षत्र संभवित होता है और जब चित्रा नक्षत्र से युक्त पौर्णमासी होती है तब पाश्चास्य अमावास्या अश्विनी नक्षत्र से युक्त होती है, यह कथन भी व्यवहार से है मन ममावस्यामान ५५ arela की य. ते मी प्रमाछ-'अस्सिणी पुण्णिमा चेत्ती अमावासा' मश्विनी एमा, क्षेत्री सभावा । 'कत्तियी पुण्णिमा वइसाही अमावासा' ४ातिक पूणिमा, वैशाली अमावास्या 'मग्गसिरि पुणिमा जेट्टामूली अमावासा' भागशीषी पूणिमा गये। भूमी अमावास्या, 'पोसीपुण्णिमा आसाढी अमावासा' पोषीमा भने અષાઢી અમાવસ્યા ભાવ આ પ્રમાણે છે–અહીં અભિલા પ્રકાર આવે છે-જ્યારે અશ્વિની નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્ય અમાવસ્યા ચિત્રા નક્ષત્રથી યુક્ત હોય છે કારણ કે અશ્વિની નક્ષત્રથી લઈને ચિત્રા નક્ષત્ર પંદરમું નક્ષત્ર છે. આ વવ્યહારનયની અપેક્ષા કથન છે. નિશ્ચયનયની અપેક્ષા તે એક પણ અવયુગ માસ ભાવિની અમાવસ્યામાં ચિત્રા નક્ષત્ર સંભવિત હોય છે અને જ્યારે ચિત્રા .શથી યુક્ત પોણુંમાસી હોય છે ત્યારે પાશ્ચાત્ય અમાવસ્યા અશ્વિની નક્ષત્રથી યુક્ત હોય છે આ કથન પણ વ્યવહારથી છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org