SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ अम्बुद्धीपप्रज्ञप्तिसूत्र भवति, गदा खलु माघी गवानक्षरयुक्ता पूर्णिमा तदा खलु पाश्चात्या अमावास्या श्रासिष्ठी श्रविष्ठा युक्ता भाति, इत्यादि सर्वप्रश्नदेव उत्तरम्, वक्तव्यं प्रश्नस्यैव स्वीकारात्, अयं भावःअत्र खलु व्यवहारनयातेन यस्मिन् नक्षत्रे पूर्णिमा भवति तदा अक्तिनी अमावास्या माघी स्यानक्षत्रयुगा भवति, श्रविष्ठा नक्षत्रादारभ्य मधानक्षत्रस्य पूर्व चतुर्दशत्वात्, एतत्सर्व श्रावणमा समधिकृत्य ज्ञातव्यम् । यदा खलु भदन्त ! माघी मधानक्षत्रयुक्ता पूर्णिमा भवति तदा श्राविष्ठी श्रविष्ठा नक्षत्रयुक्का पाश्चात्या अमावास्या भवति, मवानक्षत्रादारभ्य पूर्व श्रविष्टा नक्षत्रस्य पञ्चदशलाद इदंतु माघमधिकृत्य ज्ञातव्यम् इति । 'जयाणं भंते ! पोहाई पुणिमा भनइ तगाणं फग्गुनी अमावासा भाइ जयाणं फग्गुणी पुणिमा भवइ तयाणं पोहबई अमावासा भवई' यदा खलु भान ! प्रौष्ठपदी उत्तरभाद्रपदायुक्ता पौर्णमासी भवति तदा खलु पाश्चात्या अमावास्या फाल्गुनी उत्तरफल्गुनी नक्षत्र युक्ता भवति किम् उत्तरभाद्रपदात् आरभ्य पूर्वमुत्तरहोती है जद मधानक्षेत्र से युक्त पूर्णिमा होती है तब पाश्चात्य अमावास्था श्रवण नक्षत्र से युक्त होती है इत्यादि सब प्रश्न की तरह ही यहां उत्तर के रूप में हलेना चाहिये कि प्रश्नों की स्वीकृति ही उनकी उत्तर रूप होती है इसका आय ऐला है -यहां व्यवहारनय के मतानुसार जिस नक्षत्र में पूर्णिमा होती है ता अर्याक्तनी अमावास्था मघानक्षत्र से युक्त होती है क्यों कि भविष्ठा नक्षत्र से लेकर मघानक्षत्र चौदहवां नक्षत्र है यह सब प्रावणमास को लेकर कहा गया जानना चाहिये और जब मघा नक्षत्र से युक्त पूर्णिमा होती है तय पात्या आमावास्या वण नक्षत्र से युक्त होती है क्यों कि मघानक्षत्र से लेकर अधिष्ठा नक्षत्र १५ वां नक्षत्र है यह कथन माघमास को लेकर कहा गया जानना चाहिये 'जयाणं भंते ! पोट्टवई पुणिमा भवह, तया गं फल्गुणी अमावासा भव' हे मदन्त ! जिस काल में प्रौष्ठपदी-उत्तरभाद्रपदा नक्षत्र से युक्त पौर्णमासी होती है उस समय पाश्चात्या अमावास्था उत्तर શ્રણ નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે તેની પછી આવતી અમાવાસ્યા મઘા નક્ષત્રથી યુક્ત હોય છે. જ્યારે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્ય અમાવાસ્યા શ્રવણનક્ષત્રથી યુક્ત હોય છે વગેરે બધાં પ્રશ્નોની જેમ જ અહીં જવાબ તરીકે કહેવા જોઈએ કારણ કે પ્રશનોની સ્વીકૃતિ જ તેમના જવાબ રૂપ હોય છે. આને ભાવ આ પ્રમાણે છે–અહીં વ્યવહારનયના મતાનુસાર જે નક્ષત્રમાં પૂર્ણિમા હોય છે ત્યારે અર્વાતની અમાવાસ્યા મઘાનક્ષત્રથી યુક્ત હોય છે કારણ કે શ્રવિઠા નક્ષત્રથી લઈને મઘાનક્ષત્ર ચૌદમું નક્ષત્ર છે. આ બધું શ્રાવણ માસને કેન્દ્રમાં રાખીને કહેવામાં આવ્યાનું માનવું જોઈએ અને જ્યારે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્યા અમાવાસ્યા શ્રવણનક્ષત્રથી યુક્ત હોય છે કારણ કે મઘા નક્ષત્રી લઈને શ્રવિઠા નક્ષત્ર પંદરમું નક્ષત્ર છે એ વિધાન मा मास ४२यामा मान्यु छ तेभ . २ . 'जयाणं भंते ! पोद्रवई पुणिमा भवइ तयाणं फग्गुणी अमावासा भवई' महन्त ! २ ॥णे प्रोष्ठपही-उत्तरभाद्र५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy