SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४१४ जम्बूद्वीपप्रातिसूत्रे कुलोपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन युक्ता कुलोपकुलेन युक्ता अमावास्या युक्तेति वक्तव्यं स्यात्-शिष्येभ्यस्तथा प्रतिपादयेदिति । ___ 'एवं माही ए फग्गुणीए आसाढीए' एवम्-पूर्वोक्तप्रकारेण माध्या माघमासभाविन्या अमावास्यायाः फाल्गुन्याः-फाल्गुनमासभाविन्या अमावास्यायाः तथा आषाढया आषाढ. मास भाविन्धा अमावास्यायाः 'कुलं वा उक्कुलं वा कुलोवकुलं वा' कुलं वा युनक्ति, उपकुलं वा युनक्ति, कुलोपकुलं वा युनक्ति, इति वक्तव्यम्, 'अवसे सियाणं कुलं वा उवकुलं वा जोएइ' अवशेषिकाणां पौष्या चैत्रमासमाविन्या वैशाखमासमाविन्या ज्येष्ठमासभाविन्या श्वामावास्यायाः कुलं वा युनक्ति उपकुलं वा युनक्ति न कुलोपकुलं लभते इत्यदिक्रमेण पूर्ववदेव सर्वं वक्तव्यमिति ॥ __ अथ सन्निपातद्वारमाह-'जयाण भंते !' इत्यादि, तत्र सन्निपातो नाम पौर्णमासी नक्षत्रान् अमावास्यायाम्-तथा अमावास्यानक्षत्रात् पूर्णिमायां नक्षत्रस्य नियमेन सम्बन्धः, एताकरता है इस तरह मार्गशीर्षी अमावस्या को कुलसंज्ञक नक्षत्र, उपकुल संज्ञक नक्षत्र और कुलोपकुल संज्ञक नक्षत्र अपने से युक्त करते हैं-इसलिये वह कुल से उपकुल से और कुलोपकुल से युक्त हुई है ऐसा अपने शिष्यों को समझाना चाहिये । 'एवं माहीए फग्गुणीए आसाढीए' इसी पूर्वोक्त कथन के अनुसार माघ मास भाविनी अमावास्या को, फाल्गुन मासभाविनी अमावास्या को और आषाढमास भाविनी अमावास्या को कुलसंज्ञक नक्षत्र, उपकुल संज्ञक नक्षत्र और कुलोपकुल संज्ञक नक्षत्र व्याप्त करते हैं ऐसा कहना चाहिये 'अवसेसिया णं कुलं वा उवकुलं वा जोएई' तथा बाकी की पोषी अमावास्या को, चैत्रमास की अमावास्या को वैशाख मास की अमावास्या को, ज्येष्ठमास की अमावास्या को, कुलसंज्ञक एवं उपकुल संज्ञक नक्षत्र-ये दो नक्षत्र ही व्याप्त करते हैं कुलोपकुल संज्ञक नक्षत्र नहीं व्याप्त करते हैं इत्यादि क्रम से पूर्व की तरह सब कथन यहां पर कहलेना चाहिये શીવ અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર ઉપકુલસંજ્ઞક નક્ષત્ર અને કુલપકુલસંજ્ઞક નક્ષત્ર પિતાનાથી યુક્ત કરે છે. આથી તેને કુલથી ઉપકુલથી તથા કુલપકુલથી યુક્ત હોવાનું કહેपामा मापी छे थे प्रमाणे पोताना शिष्यस हायर समत. 'एवं माहीए फग्गुणीए સાઢી” આ જ પૂર્વોક્ત કથન અનુસાર માઘ માસભાવિની અમાવાસ્યાને, ફાગુન માસ ભાવિન અમાવાસ્યાને અને અષાઢ માસભાવિની અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર ઉપકુલ सज्ञ४ नक्षत्र अन यो५सस नक्षत्र व्याप्त ४३ छे ओम ४३४ . 'अवसेसियाणं कुलं वा उवकुलं वा जोएइ' तथा माझीनी पोषी अमावास्यान क्षेत्र भासनी अभावाश्याने, પેડ માસની અમાવાસ્યાને કુલસંજ્ઞક અને ઉપકુલસંજ્ઞક નક્ષત્ર એ બે નક્ષત્ર જ વ્યાસ કરે છે. કુલપકુલસંજ્ઞક નક્ષત્ર વ્યાપ્ત કરતા નથી ઈત્યાદિ ક્રમથી પૂર્વની જેમ બધું કથન અત્રે કહી લેવાનું છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy