________________
जम्बूद्वीपति महाय' माघी खलु पूर्णिमा द्वे नक्षत्रे परिसमापयत स्तद्यथा अश्लेषा मघा च, अत्र च शब्दात् पूर्वफल्गुनी पुष्यौ ग्राह्यो, तेन आसां युगभाविनीनां पञ्चानामपि मध्ये कांचिदश्लेषा कांचिपौर्णमासी मघा कांचित्पूर्वफलानी कांचित् पुष्यश्च परिसमापयति । तथा 'फग्गुणिणं दो पुच्चाफग्गुणीय उत्तराफग्गुणीय' फाल्गुनी खलु पूर्णिमा द्वेनक्षत्रे परिसमापयतः पूर्वा फारगुनीचोत्तराकल्गुनी च आसां पञ्चानामपि युगभाविनीना मुक्तनक्षत्रयो मध्येऽन्यतरेण परिसमापनात् । तथा 'चेति णं दो हत्थो चित्ताय' चैत्री खलु पूर्णिमां द्वे नक्षत्रे परिसमापयतः तपथा-हस्तश्चित्रा च आसां पञ्चानामपि युगमाविनीनाम् उक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात् तथा-'विसाहिणं दो साई विसाहाय' वैशाखी खलु द्वे स्वाती विशाखा च, हे भदन्त ! वैशाखी पूर्णिमा कति नक्षत्राणि परिसमापयन्ति भगवानाह-हे गौतम ! वैशाखी पूर्णिमा द्वे नक्षत्रे परिसमापयत स्तद्यथा-स्वाती विशाखा च, अत्र च शब्दादनुराधा नक्षत्रकरते हैं एक अश्लेषा नक्षत्र और दूसरा मघा नक्षत्र यहां च शब्द से पूर्व फाल्गुनी और पुष्य ये दो नक्षत्र गृहीत हुए है। इससे ऐसा जानना चाहिये कि युगभाविनी इन पांच पूर्णिमाओं में से किसी पूर्णिमा को अश्लेषा नक्षत्र, किसी पूर्णिमा को मघा नक्षत्र, किसी पूर्णिमा को पूर्वफाल्गुनी नक्षत्र और किसी पूर्णिमा को पुष्य नक्षत्र परिसमाप्त करता है। तथा- फरगुणिं णं दो पुच्चा फरगुणी य उत्तराफग्गुणी य' फाल्गुनी पूर्णिमा को दो नक्षत्र समाप्त करते हैं-पूर्वाफाल्गुनी और उत्तराफाल्गुनी इन युगभाविनी पांच पूर्णिमाओं को इन दो नक्षत्रों में से कोई एक नक्षत्र समाप्त करता है 'चेत्तिं णं दो हत्थो, चित्ता य' चैत्री पूर्णिमा को युगभाविनी पांच चैत्री पूणिमाओं को हस्त और चित्रा इन दो नक्षत्रों में से कोई एक नक्षत्र समाप्त करता है 'विसाहिणं दो साई विसाहा य' वैशाखी पूर्णिमा को-युगभाविनी पांचों वैशाखी पूर्णिमाओं को स्वाती और विशाखा नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है નક્ષત્ર અને બીજું મઘા નક્ષત્ર અહીં “ઘ' શબ્દથી પૂર્વ ફલગુની અને પુષ્પ એ બે નક્ષત્ર અભિપ્રેત થયેલા છેઆનાથી એમ સમજવાનું છે કે યુગભાવિની આ પાંચ પૂર્ણિમા એમાંથી કોઈ પૂર્ણિમાને અશ્લેષાનક્ષત્ર, કેઈ પૂર્ણિમાને મઘા નક્ષત્ર, કેઈ પૂર્ણિમાને
गुनी नक्षत्र भने । पूर्णिमान ४०५ नक्षत्र परिसमास रे छे तथ:-'फग्गुणिं णं दो पुठवाफगुणी य उत्सराफग्गु गी य' शगुनी पूणि भान ये नक्षत्र समाप्त ४२ छ-५॥ ફાગુની અને ઉત્તરાફાગુની આ યુગભાવિની પાંચ પૂર્ણિમા બને આ બે નક્ષત્રમાંથી કઈ २४ नक्षत्र समास ४२ छे 'चेत्तिणं दो हत्थो, चित्ताय' यैकी पूर्णिमाने-युगमाविनी पांय ચૈત્રી પૂર્ણિમાઓને હસ્ત અને ચિત્રા આ બે નક્ષત્રમાંથી કઈ એક નક્ષત્ર સમાપ્ત કરે छ 'विसाहिणं दो साई विसाहा य' वैशाभी पूरा भान-युगमाविनी पांये वैशाली પૂર્ણિમાઓને–સ્વાતી અને વિશાખા નક્ષત્રમાંથી કઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |