________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३८७ समाप्ति याति ? तत्रोच्यते-अत्र पूर्वकथित स्वरूपोऽवधार्यराशिः षट्पष्टिमुहूर्ताः पञ्चद्वापष्टि भागा एकस्य द्वापष्टिभागस्य एकः सप्तपष्टिभाग इत्येवं रूपो ध्रियते धृत्वा चकेन गुण्यते, प्रथमाया अमावास्यायाः पृष्टत्वात्, एकेन गुणितं तदेव भातीति जातस्तावानेव राशिः, तत स्तस्माद् द्वाविंशतिर्मुहूर्ता एतस्य च मुहूर्तस्य षट् वत्वारिंशद्' द्वाषष्टि भागा इत्येवं रूपं पुनर्वसु शोध्य ते, तत्र षट्पष्टिमुहूर्तभ्यो द्वाविंशतिमुहूर्ताः शुद्धाः स्थिताः पश्चाच्चतुश्चत्वारिंशत्, ४४, तेभ्य एक मुहूर्तमपकृष्य तस्य द्वापष्टिभागाः क्रियन्ते कृत्वा च ते द्वापष्टि राशिमध्ये प्रक्षिप्यन्ते जाताः सप्तपष्टिः तेभ्यः षट् चत्वारिंशत् शुद्धाः शेषास्तिष्ठन्ति, त्रिचत्वारिंशतो हर्तेभ्यः त्रिंशता गुहूर्तेः पुष्यः शुद्धः पश्चात् त्रयोदश मुहूर्ताः, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्त प्रमाणम्, तत इदमागतं यत् अश्लेषानक्षत्रस्यैकस्मिन् मुहूत्तें एकस्य मुहूत्र्तस्य च चत्वारिंशति द्वापष्टि भागेषु एकस्य च द्वाषष्टि भागस्य सप्तपष्टिधा प्रथमा अमावास्या किस नक्षत्र से युक्त हुए समाप्त हुई है तो इस संबंध में पूर्वकथित अवधार्यराशि ६६ मुहूत्ते और ६५ भाग रूप एवं एक द्वाषष्टि भाग के एक सप्तषष्टिभागरूप है ऐसा मन में विचार लेना चाहिये विचार करके फिर एक से गुणा करना चाहिये क्यों कि पूछनेवालेने प्रथमा अमावास्या पूछी है एक से गुणा करने पर वही राशि आती है अतः वही राशि रही आई सो अब उसमें से २२ मुहूर्त एवं एक मुहूर्त के ४६ द्वाषष्टि भागरूप पुनर्वसु नक्षत्र का शोधन करना चाहिये इसमें ६६ मुहूर्तों से २२ मुहूर्त शुद्ध स्थित हैं पश्चात् ४४ मुहूत इनमें से १ मुहूर्त को कम कर के उसके द्वाषष्टि भाग कर लेना चाहिये, इन भागों को द्वाषष्टि भागात्मक राशि में मिलादेना चाहिये सो ६७ हो जाते हैं इनमें ४६ शुद्ध शेष रहते है ४३ मुहूर्तों में से ३० मुहूर्त से पुष्य शुद्ध रहता है पश्चात् १३ मुहूर्त तक वह शुद्ध रहता है अर्द्ध क्षेत्रीय अश्लेषा नक्षत्र १५ मुहूर्त प्रमाण शुद्ध रहता है तब इससे यह प्रश्न समाहित हो जाता है कि તે આ સંબંધમાં પૂર્વકથિત અવધાર્યરાશિ ૬૬ મુહૂર્ત અને ૬૫ ભાગ રૂપ અને એક બાસઠ ભાગના ૧ અડસઠ ભાગ રૂપ છે એવું મનમાં ધારી લેવું જોઈએ, ધાર્યા બાદ ૧ વડે ગુણવા જોઈએ કારણ કે પ્રનાથી એ પ્રથમ અમાવાસ્યા પૂછી છે. એક વડે ગુણવાથી તેજ રાશિ આવે છે આથી તેજ રાશિ રહી ગઈ આથી હવે તેમાંથી ૨૨ મુહુર્ત અને એક મુહૂર્તના ૪૯ બાસઠ ભાગ રૂપે પુનર્વસુ નક્ષત્રનું શેધન કરવું જોઈએ, આમાં ૬૬ મુહૂર્તેથી ૨૨ મુહૂર્ત શુદ્ધ સ્થિત છે પાછળનાં ૪૪ મુહૂર્તમાંથી ૧ મુહૂર્ત બાદ કરીને તેના બાસઠ ભાગ કરવા જોઈએ આ ભાગને બાસઠ ભાવાત્મક રાશિમાં ઉમેરી દેવા જોઈએ જેથી ૬૭ ભાગ થઈ જાય છે. આમાં ૪૬ શુદ્ધ શેષ રહે છે ૪૩ મુહૂર્તોમાંથી ૩૦ મુહૂર્ત પુષ્ય શુદ્ધ રહે છે પછીના ૧૩ મુહૂર્ત સુધી તે શુદ્ધ રહે છે. અર્ધક્ષેત્રીય અશ્લેષા નક્ષત્ર ૧૫ મુહૂર્ત પ્રમાણ શુદ્ધ રહે છે, ત્યારે આ પ્રશ્ન થાય છે કે અશ્લેષા નક્ષત્રના ૧૫ મુહૂર્તમાં અને એક મુહૂર્તના ૩૦ બાસઠ ભાગમાં અને ૬૭ થી છિન એક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org