SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वादनिरूपणम् ३६५ भागानय नार्थ द्वाषष्टया ६२ गुण्यन्ते, जातमेकं लक्षमेकनवतिसहस्राणि चतुरशीत्यधिकानि १९१०४४, तेषां छेदाशिना ४१५४ भागो हियते लब्धाः षट्चत्वारिंशन्मुहूर्तस्य द्वापष्टि मागाः, एषा पुनर्वसुनक्षत्रशोधनकनिष्पत्तिः ॥ अथ शेषनक्षत्राणां शोधकान्याह 'बावतरं सयं फग्गुणीणं बाण उय वे विसाहामु । चत्तरिय बायाला सोज्झा तह उत्तरासादा ॥५॥ 'द्वासप्ततशतं फल्गुनीनाम्, द्विनवति द्वे विशाखाम् । चत्वारि च द्विचत्वारिंशत् शोध्यानि तथा उत्तराषाढा ।।५॥ इतिच्छाया, अस्यार्थः-द्वासप्ततं दासप्तत्यधिकं शतं फलानीनाम्-उत्तराफग्गुनीनां शोध्यम् अर्थात् द्विसप्तत्यधिकेन शतेन पुनर्वस प्रभृतीनि उत्तरफल्गुनी पर्यन्तानि नक्षत्राणि शोध्यन्ते-एकमेव सर्वत्रार्थों ज्ञातव्यः । तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वेशते द्विनवत्यधिके २९२, तदनन्तरमुत्तराषाढा पर्यन्तानि नक्षत्राणि अधिकृत्य शोध्यानि चत्वारिशतानि द्विवत्वारिंशदधिकानि ४४२, रहते हैं, इन्हें द्वाषष्टि भाग लाने के लिये ६२ से गुणित किया जाने पर १ लाख ९१ हजार ८४ आते हैं इनमें छेदरारिरूप ४१५४ का भाग देने पर ४६ मुहूर्त के द्वाषष्टिभाग लब्ध हो जाते हैं । यह पुनर्वसुनक्षत्र की शोधनविधि है। अब सूत्रकार शेष नक्षत्रों की शोधनविधि का कथन करते हैं बावत्तरं सयं फग्गुणीणं बाणउय वे विसाहासु। चत्तारि य बायाला सोज्झा तह उत्तरासाढा ॥५॥ इस गाथा का अर्थ इस प्रकार है-उत्तराफाल्गुनी तक के नक्षत्र पुनर्वसु नक्षत्र से लेकर ११२ से शोधे जाते हैं, विशाखा तक के नक्षत्र २९२ से शोधे जाते हैं एवं उत्तराषाढातक के नक्षत्र ४४२ से शोधे जाते हैं एवं पुणव्वसुस्स य विसहि भागसहियं तु सोहणगं । एत्तो अभिईआई बीयं वोच्छामि सोहणगं' આવે છે અને બાકીના ૩૦૮૨ વધે છે એના બાસઠ ભાગ લાવવા માટે દર થી ગુણવામાં આવે તે ૧ લાખ ૯૧ હજાર ૮૪ આવે છે આને છેદરાશિ રૂ૫ ૪૧૫૪ થી ભાગવાથી ૪૬ મુહૂર્તના ૬૨ ભાગ સાંપડે છે. આ પુનર્વસુ નક્ષત્રની સંશોધન વિધિ છે. હવે સૂત્રકાર શેષ નક્ષત્રોની શેધન વિધિનું કથન કરે છે बावत्तरं सयं फग्गुणीणं बाणउय वे विसाहासु । चत्तारि य बायाला सोज्झा तह उत्तरासाढा ॥५॥ આ બધાને અર્થ આ પ્રમાણે છે–ઉત્તરાફાલ્ગની સુધીના નક્ષત્ર પુનર્વસુ નક્ષત્રથી લઈને ૧૦૨ થી શોધવામાં આવે છે, વિશાખા સુધીના નક્ષત્ર ૨૯૨ થી શોધાય છે અને उत्तराषाढा सुधीना नक्षत्र ४४२ थी शपाय छे (एवं पुणव्वसुस्स य विसट्ठी भागसहियं तु सोहणगं । एत्तो अभिई आई बीयं वोच्छामि सोहणगं' 28 धन पुनर्वसु नक्षत्रनामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy