________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिधारनिरूपणम् ३७३ कुलोचकुलो' यानि नक्षत्राणि उपकुलसंज्ञकनक्षत्राणा मधस्तनानि त नि कुलोपकुलानि नक्षत्राणि, तानि 'अभिजिसय अद्द अणुराहा' अभिनित शतभिषक् आर्दा अनुराधेति १।
सम्प्रति-उपकुल संज्ञकनक्षत्रनामग्राहं दर्शयितुमाह-'बारस उचकुला' इति, 'बारस उवकुला' द्वादशोपकु शनि द्वादशसंख्या नक्षत्राणि उपकुल संज्ञकानि भवन्ति, तान्येव द्वादशनक्षत्राणि दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'सवणो उव कुलं' श्रवण उपकुलम् श्रवणनक्षत्र मुपकुलसंज्ञकं भवति, 'पुव्वभवया उपकुलं' पूर्वभद्रपदा उपकुलम्, 'रेवई उपकुलं' रेवती उपकुलं रेवतीनामकं नक्षत्रमुपकुलसंज्ञकं भवति, 'भरणी उबकुलं' भरणी उपकुलम्, भरणीनामकं नक्षत्रमुपकुलसंज्ञः भवति 'रोहिणी उवकुलं' रोहिणी उपकुलं रोहिणी नक्षत्रमुपकुलसंज्ञकं भवति, 'पुणवम् उवकुलं' पुनर्वषु उपकुलम् पुनर्व मुनक्षत्रमुपकुलसंज्ञकं भवति, 'अस्सेसा उपकुलं' अश्लेषानक्षत्रमुपकुलसंज्ञकं भवति 'पुष फग्गुणी उपकुलं' पूर्वफल्गुनी नक्षत्रम् उपकुलसंज्ञकं भवति, 'हत्यो उपकुलं' हस्त उपकुलं' हसतनामकं नक्षत्रमुपकुल संज्ञकं हैं ‘होतिपुण कुलोवकुला' जो नक्षत्र उपकुल संज्ञक नक्षत्रों के नीचे रहते हैं वे कुलोपकुल संज्ञक नक्षत्र हैं ऐसे वे 'अभिई सयभिप्लग अह अणुराहा' अभिजित् शतभिषक् आर्द्रा और अनुराधा ये नक्षत्र हैं। __ अब सूत्रकार स्वयं उपकुल संज्ञक नक्षत्रों क नाम निर्देश करते हैं-'सधणो उपकुलं, पुत्वभवया उवकुलं' श्रवणनक्षत्र उपकुलसंज्ञक नक्षत्र है 'पुव भद्दबया उवकुलं' पूर्व भाद्रपदा नक्षत्र उपकुलसंज्ञक नक्षत्र है 'रेवई उपकुलं' रेवती नक्षत्र उपकुल संज्ञक नक्षत्र है 'भरणी उपकुलं' भरणी नक्षत्र उपकुल संज्ञक नक्षत्र है'रोहिणी उवकुलं' रोहिणी नक्षत्र उपकुल संज्ञकनक्षत्र है 'पुणव्यसु उवकुलं पुनर्वसु नक्षत्र उपकुल संज्ञक नक्षत्र है 'अस्सेसा उवकुलं' अश्लेषा नक्षत्र उपकुलसंज्ञक नक्षत्र है 'पुच्चफग्गुनी उपकुलं' पूर्वाफाल्गुनी उपकुलसंज्ञक नक्षत्र है। 'हत्थो उपकुलं' हस्त नक्षत्र उपकुल संज्ञक नक्षत्र है 'साई उ कुलं' स्वाति नक्षत्र उपकुल
मा नक्षत्र छ ‘होति पुण कुलोबकुला' २ नक्षत्र ७५३ स नक्षत्रानी नाये रहे छ तेय मु५९१ ०४ नक्ष। छे. यावा ते 'अभिई सयभिसग अह अणुराहा' भमिति, શતભિષ, આદ્ર અને અનુરાધા આ નક્ષત્ર છે.
वे सूत्रा२ २५२३५४ ४ नक्षत्राना नाम निश ४३ छ-'सवणो उपकुलं श्रवण नक्षत्र 63 स नक्षत्र छ. 'पुव्वभवया उपकुलं' पूर्वभाद्र ५४। नक्षत्र उपस सज्ञ४ नक्षत्र छ. 'रेवई उवकुलं' रेवती नक्षत्र ५२१ सज्ञ नक्षत्र छे. 'भरणी उवकुलं' भणी नक्षत्र 3५१ संज्ञ४ नक्षत्र छे. 'रोहिणी उवकुलं' । नक्षत्र ०५४ स नक्षत्र छे. 'पुणव्वसु उवकुलं' धुन सु नक्षत्र ५९३ सज्ञ नक्षत्र छे. 'अस्सेसा उवकुलं' मा नक्षत्र ५ स नक्षत्र छे. 'पुव्वफग्गुणी उवकुलं' पूर्वा.
गुनी नक्षत्र ५८ ४ नक्षत्र छे. 'हत्थो उवकुलं' त नक्षत्र ७५४३ ४ नक्षत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org