________________
जम्मूखीपप्रतिरो तयाणं फग्गुणी अमावासा भवइ जयाण फग्गुणी पुषिणमा भवइ तयाणं पोट्टवई अमावासा भवइ ? हंता गोयमा ! तं चेत्र । एवं एएणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ पेयवाओ अस्सिणी पुणिमा चेती अमावासा कत्तिगी पुण्णिमा वइसाही अमावासा मग्गसिरी जेट्ठा मूली अमावासा पोसी पुण्णिमा आसाढी अमावासा । सू०२५॥ ___ छाया-कति खलु भदन्त ! कुलानि कति उपकुलानि कति कुलोपकुलानि प्रज्ञप्तानि ? गौतम ! द्वादश कुलानि, द्वादश उपकुलानि चत्वारि कुलोपकुलानि प्रज्ञप्तानि । द्वादशकुलानि तद्यथा-धनिष्ठा कुलम् १, उत्तरभद्रपदाकुलम् २, अश्विनीकुरुम् ३, कृत्तिका कुलम् ४, मृगशिरः कुलम् ५, पुष्यः कुलम्, मघाकुलम् ७, उत्तरफलानीकुलम् ८, चित्राकुलम् ९, विशाखाकुलम् १०, मूलः ११, उत्तराषाढाकुलम् १२ । मासानां परिणामानि भवन्ति कुलानि, उपकुलानि तु अबस्तनानि भवन्ति । पुनः कुलोपकुलानि अभिजित् शतभिषक, आर्द्रा अनुराधा १, द्वादशोपकुलानि तद्यथा-श्रवणउपकुलम् १ पूर्व भद्रपदोपकुलम् २, रेवती उपकुलम् ३, भरणीउपकु लम् ४, रोहिणी उपकुलम् ५, पुनर्वसु उपकुलम् ६, अश्लेषा उपकुलम् ७, पूर्वक लानी उ। कुलम् ८, हस्त उपकुलम् ९, स्वाती उपकुलम् १० ज्येष्ठा उप. कुलम् १', पूर्वाषाढा उपकुलम् १२, चत्वार कुलोपकु छानि तद्यथा-अभिजित् कुलोपकुलम् १, शतभिषककुलो कुल २, आर्द्राकुलोपकुलम् ३, अनुराधा कुलोपकुलम् ४, क ते खलु भदन्त ! पूर्णिमाः कति खलु भदन्त ! अमावास्याः प्रज्ञप्ताः ? गौतम ! द्वादश पूर्णिमाः द्वादशः अमावास्याः प्रज्ञप्ताः तद्यथा-श्राविष्ठो १, प्रौष्ठपदी २, आश्वयुजी ३, कार्तिकी ४, मार्गशीर्षी ५, पौषी माघी फाल्गुनी चैत्री वैशाखी ज्येष्ठा मूली आषाढी । श्राविष्ठीं खलु भदन्त ! पौर्णमासी कति नक्षत्राणि योगं योजयन्ति, गौतम ! त्रीणि नक्षत्राणि योगं योजयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा । प्रौष्ठपदी खलु भदन्त ! पुर्णिमा कति नक्षः त्राणि योगं योजयन्ति ? गौतम ! त्रीणि नक्षत्राणि योगं योजयन्ति तद्यथा-शतभिषक् पूर्व भद्रपदा । उत्तरभद्रपदा । आश्विनी खलु भदन्त ! पूर्णिमा कति नक्षत्राणि योगं योजयन्ति ? गौतम ! द्वे योजयतः तद्यथा-रेवती अश्विनी च । कार्तिकी खलु भदन्त ! पूर्णिमां द्वे भरणो कृत्तिका च । मार्गशीर्षी द्वे रोहिणी मृगशिरश्च । पौर्षी त्रीणि आर्द्रा पुनर्वसू पुष्यः माघी खलु द्वे अश्लेपा मघा च । फाल्गुनी खलु द्वे पूर्वा फाल्गुनी चोत्तरा फाल्गुनी च । चैत्री खलु द्वे हस्तश्चित्रा च, वैशाखीं खलु द्वे स्वाती विशाखा च, ज्येष्ठां मूलीं खलु त्रीणि अनुराधा ज्येष्ठा मू: । आषाढी खलु द्वे पूर्वाषाढा उत्तराषाढा। श्राविष्ठीं खलु भदन्त ! पूर्णिमा किं कुलं (युनक्ति) योजयति उपकुलं योजयति कुलोपकुलं योजयति ? गौतम !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org