SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २१ नक्षत्राधिकारनिरूपणम् त्रयोदशं नक्षत्रम् १३ 'पुणव्यम्' पुनर्वसुनायक चतुर्दशं नत्रम् १४ । 'पूसो' पुष्यः पुष्य. नामकं पश्चदशं नक्षत्रम् १५, 'अस्सेसा' अश्लेपानामकं षोडशं नक्षत्रम् १६, 'मघा' मघा. नामक सप्तदशं नक्षत्रम् १७ । 'पुवफग्गुणी' पूर्वाफाल्गुनी १८, 'उत्तरफग्गुणी' उत्तराफाल्गुनी १९, 'हत्थो' हस्तः २., 'वित्ता' चित्रा २१, 'साई' स्वातीनाम द्वाविंशतितम नक्षत्रम् २२, "विसाहा' विशाखानामकं त्रयोविंशतितम नक्षत्रम् २३ । 'अणुराहा' अनुराधानामकं चतुर्विंशतितमं नक्षत्रम् २४, 'जिहा' ज्येष्ठानाकं पञ्चविंशतितम नक्षत्रम् २५ । 'मूलं' मूलनामकं षविंशतितमं नक्षत्रम् २६ । 'पुव्वासाढा' पूर्वापाढानामकं सप्तविंशतितमं नक्षत्रम् २७ । 'उत्तरासाढा' उत्तराषाढानामक मष्टाविंशतितमं नक्षत्रम् २८ तदेतानि नाम निर्देश-क्रमनिर्देशेन चाष्टाविंशति नक्षत्राणि कथितानि । ननु अश्विनी नक्षत्रादारभ्य रेवत्यन्तं नक्षत्रमाला अन्यत्र दृश्यते तत्कथं जिनशासने अभिजिम्नक्षत्रादारभ्योत्तराषाढपर्यन्ता नक्षत्रमालापठितेति चेत्सत्यम्-अयं च नक्षत्रावलिका क्रमोऽश्विन्यादिकं कृत्तिकादिकं लौकिक क्रममुल्लंघ्य यत् जिनशासने कथितं तत् युगादौ चन्द्रेण सह अभिजिन्नक्षत्र योगस्य प्रथम नक्षत्र (४) शतभिषा नक्षत्र (५) पूर्वभाद्रपदा नक्षत्र, (६) उत्तर भाद्रपदा, (७) रेवती, (८) अश्विनी, (९) भरणी (१०) कृत्तिका नक्षत्र (११) रोहिणी, (१२) मृगशिरा, (१३) आर्द्रा, (१४) पुनर्वसु, (१६) अश्लेषा, (१७) मघा (१८) पूर्वेफाल्गुनी, (१९) उत्तर फाल्गुनी, (२०) हस्त, (२१) चित्रा, (२२) स्वाति (२३) विशाखा, (२४) अनुराधा, (२५) ज्येष्ठा, (२६) मूल, (२७) पूर्वाषाढा (२८) और उत्तरषाढा __ शंका-अश्विनी नक्षत्र से लेकर रेवती नक्षत्र तक नक्षत्र माला अन्यत्र देखी जाती है तो फिर यहां जिन शासन में अभिजित् नक्षत्र से लेकर उत्तराषाढा नक्षत्र तक नक्षत्र माला क्यों पठित हुई है ? उत्तर-इस प्रकार से जो नक्षत्रावलिकारूप क्रम है जो कि अश्विनी आदिक एवं कृत्तिकादिक रूप लौकिक क्रम को उल्लंघन करके जिनशासन में कहा नक्षत्र (४) शतभिषा नक्षत्र (५) पूर्व भाद्रपानक्षत्र (६) उत्तराद्रपह। (७) २वता (८) विनी (6) १२० (१०) त्तिानक्षत्र (११) शडिया (१२) भृगशिरा (१३) भाद्री (१४) पुनसु (१५) ५५) (१६) ५.श्वेषा (१७) मया (१८) पूyिa (१८) उत्तर३५ गुणी (२०) १२ (२१) मित्रा (२२) स्वाति (२3) विश (२४) अनुराधा (२५) न्ये (२६) भूत (२७) पूर्वाषाढ मने (२८) उत्तराषाढा. શંક– અશ્વિની નક્ષત્રી લઈને રેવતી નક્ષત્ર સુધી નક્ષત્રમાળ અન્યત્ર જોવામાં આવે છે તે પછી અહીં જિનશાસનમાં અભિજિત્ નક્ષત્રથી લઈને ઉત્તરાષાઢા નક્ષત્ર સુધી નક્ષત્રમાળા કેમ કહેવામાં આવી છે? ઉત્તર -આ રીતે જે નક્ષત્રાવલિકા રૂપ કેમ છે જે અશ્વિની આદિક અને કૃત્તિકાદિક રુપ લૌકિક ક્રમનું ઉલ્લંઘન કરીને જિનશાસનમાં કહેવામાં આવેલ છે. તે યુગની આદિમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy