________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १७ संवत्सरभेदनिरूपणम् नक्षत्राणि योग योजयन्ति समकम् ऋतुं परिणामयन्ति। नात्युष्णो नातिशीतो बहूदको भवति नक्षत्रम् अस्यार्थः-'समय' समकम् समतया नतु विषमतथा 'णक्खत्ता' नक्षत्राणिकृत्तिकादीनि 'जोगं जोयंति' योगं कार्तिकी पूर्णिमादितिथिभिः सह सम्बन्धं योजयन्ति घटयन्ति कुन्तिीत्यर्थः अयं भावः-यानि नक्षत्राणि यासु तिथिषु स्वभावतो भवन्ति यथा कार्तिकी पूर्णिमास्याः कृतिकाः तानि नक्षत्राणि तास्वेव तिथिषु यत्र भवन्ति तथोक्तम्
'जेट्ठो वच्चइ मूलेणं सावणो धणिट्ठाहि ।। अदासु य मग्गसिरो सेसा णक्खत्तनामिया मासा ॥१॥ (ज्येष्ठो तिष्ठत्ति मूलेन श्रावणो धनिष्ठया ।।
आर्द्रायां मार्गशीर्षः शेषा नक्षत्रनामका मासा इतिच्छाया) अर्थ:-'समयं उउं परिणामंति' यत्र समः समतया ऋतकः परिणमन्ति- परिणाममाजो अर्थ इस प्रकार से है जो कृत्तिका आदि नक्षत्र समरूप से ही विषमरूप से नहीं कति की पूर्णिमासी आदि तिथियों के साथ सम्बन्ध करते हैं। अर्थात् जो नक्षत्र जिनतिथियों में स्वभाव से होते हैं वे समक नक्षत्र है जैसे-कार्तिकी पूर्णिमासी का कृत्तिका नक्षत्र वे नक्षत्र उन्ही तिथियों में जहाँ होते हैं-तथा चोक्तम्
जेहो वच्च मूलेणे सावणो धणिहाहिं
अद्दासु य मग्गसिरो सेसा णक्खत्तनामिया मासा ॥१॥ ज्येष्ठा मूल के साथ श्रवण धनिष्ठा के साथ मृगशीर्ष आर्द्रा के साथ, इस प्रकारका "समय णवत्ता जोगं जोयंति" यह कारिका गत प्रथम चरण का अर्थ है 'समयं उउं परिणामंति' इस द्वितीयपाद का ऐसा अर्थ है जिस में ऋतुएं समरूप से परिणमित होती है, विषम रूप से नहीं- जैसे कार्तिकी के अनन्तर हेमन्त ऋतु होती है, पौष की पूर्णिमा के अनन्तर शिशिरऋतु होती है इस समयं उउ परिणामंति णच्चुहाइसीओ बहूदओ होइ णखत्तो' मा थान मा પ્રમાણે છે. જે કૃત્તિકા વગેરે નક્ષેત્રે વિષમ રૂપમાં નહિ પરંતુ સમરૂપથી જ કાર્તિકી પૂર્ણમાસી વગેરે તિથિઓની સાથે સંબંધ કરે છે. એટલે કે જે નક્ષત્ર જે તિથિઓમાં સ્વભાવતા હોય છે તે સમય નક્ષત્ર છે જેમકે-કાર્તિકી પૂર્ણિમાસીનું કૃત્તિકા નક્ષત્ર એ નક્ષત્ર તેજ તિથિઓમાં જ્યાં હોય છે–તથા ચેકતમ
जेट्ठो वच्चइ मूलेणं सावणो धणिवाहि ।
अदासुय मग्गसिरो सेसा णक्खत्तनामिया मासा ॥१॥ જયેષ્ઠા મૂલનક્ષત્રની સાથે, શ્રવણ ધનિષ્ઠાની સાથે, માર્ગશીર્ષ આદ્રની સાથે, આ
। 'समयं णखत्ता जोगं जोयंति' मा ४२ प्रथम यशुन। छ. 'समयं उउं परिणामंति' मा द्वितीय पाइने। 0 प्रमाणे म छ. रेभ ऋतुमा विषम३५मा नाल પરંતુ સમરૂપમાં પરિણમિત થાય છે. જેમ કાર્તિકમાસની પુનમની અનંતર હેમન્તનતુ હેય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org