________________
प्रकाशिका टीका - सप्तमबक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम्
आवलिकयाsपि अभिलापो भणितव्यः स चाभिलाप एवम्
'जाणं भंते ! जंबुद्दी वे दीवे दाहिणद्धे वासाणं पदमा आवलिया पडिवज्जइ तयाणं उत्तरदे वि वासाणं पढमा आवलिया पडिवाइ, जयाणं उत्तरद्धे वासाणां पढमा आवलिया पडिवज्ज्इ तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पु. त्थिमपच्चरिथमेणं अतर पुरेक्खड समसिवासा पढमा अवलिया पडिवज्जइ जयाणं जंबुद्दी ने दी वे मंदरस्स पव्त्रयस्स पुरथिम पच्चस्थिमेणं अनंतर पुरेक्खडसमयं से वासाणं पढ़मा आवलिया पडिवज्जइ ? हंता गोयमा ! जयाणं भंते ! जंबुद्दी दीवे दाहिणद्धे वासाणं पढमा आवलिया पडिवज्जः तदेव जाव परिवज्जर, जाणं भंते! जंबुद्दीवे दीने मंदरस्स पव्त्रयस्त पुरत्थि पेणं वासाणं पढमा आव लिया पडिवजह जयाणं पच्चत्यिमेणं पढमा आवलिया पडिवज्जइ तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वरूप उत्तरदाहिणेगं अगंतरपच्छाकडसमयंसि वासानं पदमा आवलिया पडिवण्णा भवइ र्हता गोयमा !"
Jain Education International
२५५
उसी प्रकार से आवलिका के साथ भी अभिलाप कहलेना चाहिये जो इस प्रकार से कहा जायगा 'जयःणं भंते! जंबुद्दीचे दीवे दाहिणद्वे वासाणं पढमा आवलिया पडिवज्जह, तयाणं उत्तरद्वे वि वासाणं पढमा आवलिया पडिवज्जइ, 'जयाणं उत्तरद्वे वासाणं पढमा आवलिया पडिवज्जइ, तयाणं जंबुद्दीवे दीवे मंदरस्त पचयस्स पुरस्थिमवच्चस्थिमेगं अगंतरपुरक्खड समयंसि वासाणं पढमा आवलिया परिवज्जइ जयाणं जंबुदीवे दीवे मंदरस्स पव्वयस्स पुरथिम पच्चस्थिमेणं अनंतर पुरे क्खडमयंसि वासाणं पढमा आवलिया पडिवज्जइ ? हता, गोयमा ! जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्वे वासानं पढमा आवलिया परिवज्जइ तहेव जाय पडिवज्जइ, जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पत्रयस्स पुरत्थमेणं वासाणं पढमा अवलिया पडिज्जइ जयाणं पच्चत्थिमेणं पढमा आवलिया पडिवज्जइ, तयाणं जंबुद्दीवे दीवे मंदरस्त पव्वयस्स उत्तर दाहिणेणं वर्षाणनो अभिदाय वामां आवे छे. 'तहा आवलियाए वि भाणियन्त्रो' ते प्रभाव જ આવલિકાની સાથે પણ અભિલપ કહી લેવે જોઇએ જે આ પ્રમાણે કહેવામાં આવેલ छे. 'जयाणं भंते! जंबुद्दीचे दीवे दाहिणद्वे वासाणं पढमा आवलिया पडिवज्जइ तयाणं उत्तरद्धे विवासाणं पढमा आवलिया पडिवज्जइ, जयाणं उत्तरद्धे वासाणं पढमा आवलिया पडिवज्जइ तयाणं जंबुद्दीवे दीवे मंदरस्स पञ्चरस पुरत्थिमपच्चत्थिमेणं अनंतरपुरक्खडे समयं सि वासाणं पढमा आवलिया पडिवज्जइ, जगाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिम पच्चत्थिमेगं अगंतर पुरेक्खडसमयं से वासणं पढमा आवलिया पडिवज्जइ ? हंता, गोयमा ! जयाणं भंते! जंबुद्दीचे दीवे दाहिणद्वे वासाणं पढमा आवलिया पडिवज्जइ तहेव जाव पडिवज्जइ, जयाणं भंते! जंबुद्दीवे दोघे मंदरस्स पव्वयस्स पुरत्थिमेणं वासणं पढमा आवलिया पवन, जयाणं पच्चत्थिमेणं पढमा अवलिया पडित्रज्ञ्जइ, तयाणं जंबुद्दीवे दीवे मं रस्स
www.jainelibrary.org
For Private & Personal Use Only
4