SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमबक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् पूर्वसूर्य संमुखीनायमे वापरस्यां दिशि मण्डचारसंभवात् 'जयाणं पञ्चस्थिमेण दिवसे भवइ' यदा खलु पश्चिमायां दिशि दिवसो भवति 'तयाणं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः 'मंदरस्स पयस्स उत्तरदाहिणेणं राई भवई' मन्दरस्य मेरोः पर्वतस्योत्तरदक्षिणेन उत्तरस्यां दक्षिणस्यां दिशि रात्रि भवतीति प्रश्ना, भगवानाह'हंता' इत्यादि, 'हंता गोयमा' हंत गौतम ! 'जयाणं जंबुद्दीवे दीवे' यदा खलु जम्बूद्वीपे द्वीपे 'मंदरस्प पचयस्स पुरस्थिमेणं जाव राई भवई' मन्दरस्य पर्वतस्य पूर्वेण पूर्वस्यां दिशि यावद्रात्रि भवति अत्र यावत्पदेन-पूर्वस्यां दिवसो भवति तदा खलु पश्चिमायामपि दिवसो भवति, यदा खलु पश्चिमायां दिशि दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्व तस्योत्तरस्यां दक्षिणस्यां चेति प्रश्नवाक्यस्य संग्रहो भवतीति उत्तरम् । 'जयाणं भंते ! जंबुदीवे दीवे' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे वाहिगद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवई' दक्षिणार्द्ध मेरो दक्षिण दिग् विभागे उत्कर्षतोऽष्टादशमुहत्तौऽष्टादशमुहूर्त्तप्रमाणको दिवस:-दिनं भवति 'तयाणं उत्तरद्धे वि अटारसमुहुत्ते दिवसे भवइ' तदा-यस्मिनकाले मेरो दक्षिण भागेऽष्टादशमुहूर्त प्रमाणको दिवसो भवति तस्मिन् काले खलु उत्तरार्द्ध मेरोरुत्तरभागेऽपि उत्कर्षनोऽष्टादशमुहूर्त्तप्रमाणको दिवसो भवति 'जयाणं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ' यदा खलु उत्तरार्द्ध मन्दरस्योनरभागे अष्टादशमुहूर्तप्रमाणको दिवसो भवति अत्र दक्षिणार्द्ध उत्तरार्दै चोभयत्रापि अर्द्धशब्दो भागवचन स्तेन मेरोदक्षिणभागे उत्तर भागे चेत्यर्थः अर्द्धशब्दस्य भागमागर्थत्वात् यदि कदाचित् मेरो दक्षिणाढे उतरार्दै च समग्र एक दिवसः स्यात तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत-अर्द्धद्वयग्रहणेन और दक्षिण दिशा में १२ मुहूर्त प्रमाणवाली जघन्य रात्रि होती है। इस तरह क्षेत्र परावृति से दिवस रात्रि के प्रमाण विषय में प्रश्नोत्तर वाक्य का समन्वय करके सब अच्छी तरह से समझ लेना चाहिये सूत्र में जो उत्तरार्ध और दक्षि णार्ध ऐसे शब्द आये हैं मो वहाँ अध शब्द भागका वाचक जानना चाहिये आधेका वाचक नहीं। सूर्य के १८४ मंडल होते हैं इनमें जम्बूद्वीप में ६५ मंडल हैं ११९ मंडल लवण समुद्र में हैं। सूर्य जब सर्वाभ्यन्तर मंडल में पहुंच कर गति क्रिया करता है तब दिवस १८ मुहूर्त का होता है और जब सर्वबाह्यપશ્ચિમદિશામાં ૧૮ મુહૂર્તને ઉત્કૃષ્ટ દિવસ હોય છે ત્યારે જંબુદ્વીપ નામક દ્વીપમાં સ્થિત સુમેરુ પર્વતની ઉત્તર અને દક્ષિણ દિશામાં ૧૨ મુહૂર્ત પ્રમાણવાળી જઘન્ય રાત્રિ હોય છે. આ પ્રમાણે ક્ષેત્ર પરાવૃત્તિથી દિવસ-રાત્રિના પ્રમાણ વિષયમાં પ્રત્તર વાક્યને સમન્વય કરીને બધું સારી રીતે સમજી લેવું જોઈએ. સૂત્રમાં જે ઉત્તરાદ્ધ અને દક્ષિણાદ્ધ એવા શબ્દો આવેલા છે અર્ધ શબ્દ ત્યાં ભાગના વાચક છે, એવું જાણવું જોઈએ. અર્ધાને વાચક આ શબ્દ નથી. સૂર્યના ૧૮ મંડળ હોય છે આમાં જંબુદ્વીપમાં ૬૫ મળે છે. ૧૧૯ મંડળે લવણુસમુદામાં છે. સૂર્ય જ્યારે સભ્યતર મંડળમાં પહોંચીને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy