SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामुत्कर्पतोऽष्टादशमुहूत्तों दिवसो भवति यावत् तदा खलु जम्बूद्वीपे द्वीपे दक्षिणस्यां यावद्रात्रि भाति यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणा? अष्टादशमुहूर्तानन्तरो दिवसो भवति तक्ष खलु उत्तरस्य म् अष्टादश मुहूर्तानन्तरो दिवसो भवति, या खलु उत्तर.द्देऽष्टादशमुहूर्तानन्तरो दिवसो भवति तदा खलु जम्बूद्वीषे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां सातिरेका द्वादशमुहूर्ता रात्रिर्भवति ? हंत गौतम ! यदा खलु जम्बूद्वीपे द्वीपे यावद्रात्रिभवति यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वस्या मष्टादशमुहूर्तानन्तो दिवसो भवति तदा खलु पश्चिणायाम् यदा खलु पश्चिमायां ददा खलु जम्बूद्वीपे द्वीपे सन्दरस्य पर्वतस्योत्तरस्यां दक्षिणस्यां सातिरेका द्वादशमुहूर्त्ता रात्रिभवति । एवमेतेन क्रमेणोत्सारयितव्यम् । सप्त दशमुहत्तौ दिवसः त्रयोदशमुहूर्त्ता रात्रिः सप्तदशमुहूर्तानन्तरो दिवसः सातिरे त्रयोदश मुहर्तारात्रिः षोडशमुहूतौ दिवस श्चतुर्दशमुहूर्ता रात्रिः पोडशमुहूर्तानन्तरो दिवसः सातिरेक चदेशमुहूर्ता रात्रिः पञ्चदशमुहतों दिवस: पश्च. दशमुहर्ता रात्रिः, पञ्चदशमुहूर्तानंतरो दिवसः सातिरेक पञ्चदशमुहूर्ता रात्रिः चतुर्दशमुहूतों दिवसः षोडशमुहर्ता राति चतुर्दशमुहानन्तरो दिवसः सातिरेकषोडशमुहर्ता रात्रि भवति त्रयोदश मुहूत्तौ दिवसः सप्तदशमुहूर्ता रात्रिः त्रयोदशमुहूर्तानन्तरो दिवसः सातिरेक सप्तदशमुहूर्ता रात्रिः। यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्द्ध जघन्यो द्वादशमुहूत्तौ दिवसो भवति तदा खलु उत्तरार्मोऽपि, यदा खलु उत्तरार्द्धऽपि तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वस्यां पश्चिमायाम् उत्कृष्टा अष्टादशमुहूर्ता रात्रिर्भवति ? हंत गौतम ! एवमेवोच्चारयितव्यं यावद् रात्रिभवति । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वस्यां जघन्यो द्वादशमुहूत्तों दिवसो भवति तदा खलु पश्चिमायामपि० यदा वलु पश्चिमायामपि० तदा खलु जम्बूद्वीपे द्वीपे मन्दग्स्योत्तरस्यां दक्षिणस्यामुन्कृष्टा अष्टादशमुहूर्ता रात्रिभवति ? इन्त गौतम! यारद्रात्रि भवति, यदा खळु भदत ! जम्बूद्वीपे द्वीपे दक्षिणाः वर्षाणां प्रथमः समयः प्रतिपद्यते, तदा खलु उतराद्धेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते यदा खलु उत्तरार्द्धऽपि पर्याणां प्रथमः समयः प्रतिपर्धते तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पवनस्य पूर्वस्यां पश्चिपाया मनन्तरपुस्कृतसमये वर्षाणां प्रथमः समय: प्रतिपद्यते, हन्त गौतम ! यदा खलु भवन्त ! जम्बूद्वीपे द्वीपे दक्षिणाः वर्षाणां प्रथमः समयः प्रतिपद्यते तथैव यारत् प्रतिपद्यते । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्थ पर्वतस्य पूर्वस्यां वर्षाणां प्रथमः समयः प्रतिपद्यते तदा खलु पश्चिमायामपि वर्षाणां प्रथमः समयः, यदा खलु पश्चिमायां वर्षायां प्रथमः समयः तदा खलु यावन्मन्दरस्य पर्वतस्यो. त्तरदक्षिणेनानन्तरवश्वात्कृतसमये वर्षाणां प्रथमः समयः प्रतिपन्नो भवति, हन्त गौतम ! यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दर य पर्वतस्य पूर्वस्याम् एवमेव सर्व मुच्चारयि. तमम् यावत् प्रतिपनो भवति । एवं यथा समये नाभिलापो भणितो वर्षाणां तथा आवलि. कयाऽपि भणितव्यः । आनतप्राणतेनापि, स्वोकेनापि लवेनापि मुहूर्तेनापि अहोरात्रेणापि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy