________________
२३६
जम्वृद्धीपप्रतिस्त्र वि, थोवेण वि, लवेग वि, मुइत्तेण वि, अहोरत्तेण वि, पक्खेण वि, मासेण वि, उऊण वि, एएसिं सन्वेसिं जहा समयस्स अभिलावो तहा भाणियव्यो । जयाणं भंते ! जंबुद्दीवे दीवे हेमंताणं पढमे समए पडिवज्जा, जहेव वासाणं अभिलायो तहेव हेमंताण वि, गिम्हाण वि, भाणिययो जाव उत्तराण वि, एवं एर तिण्णि वि, एते सिं तीसं आलावगा भाणियव्या । जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्ययस्स दाहिणद्धे पढमे अयणे पडिवज्जइ तयाणं उत्तरद्धे वि पढमे अयणे पडिवाजइ जहा समएणं अभिलावो तहेव अयणेण वि भाणियव्वो, जाव अर्गतरपच्छाकडसमयंसि पढ मे अयणे पडिवण्णे भवइ, जहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणियो, जुएणवि वाससरण वि वासपहस्सेण वि वाससयसहस्से. णवि पुव्वंगेग वि पुत्वेणावि तुडियंगेण वि तुडिएण वि, एवं पुठवे पुव्वांगे तुडिए तुडियंगे अववे अक्वांगे हुहूए हुहूयंगे उप्पले उप्पलांगे पड मे पडमंगे णलिगे णलियंगे अत्थणिउरे २ अड९२ ण उए२ पउए अ२ चुलिएअ२ सीसपहेलिय२ पलिभोवमेणवि सागरोवमेणवि भाणियब्यो । जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमा भोसप्पिणी पडिवज्जइ तयाण उत्तरः वि पढमा ओसप्पिणी पडियज्जइ जयाणं उत्तर पढमा तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमपच्चत्थिमेणं णेवत्थि ओसप्पिणी णेवत्थि उस्सपिणी अवढिएणं तत्थ काले पण्णत्ते समणाउसो !, हंता गोयमा ! तं चेव उच्चारेयव्यं जाव समणाउसो ! जहा ओस्सप्पिणीए आलावगो भणियो एवं उस्सप्पिणीए वि, भाणियन्वो त्ति' एतत्पर्यन्तं पश्च. मशतकप्रथमोदेशकप्रकरणस्य मूलं यावत्पदेन गृह्यते । (अस्य च्छाया-यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्धे दिवसो भवति तदा खलु उत्तरार्द्धऽपि दिवसो भवति, यदा खल यहाँ प्रकट करते हैं वह प्रकरण इस प्रकार से हैं-'जयाणं भंते ! जंबुद्दीवे दीवे दाहि णद्धे दिवसे भवइ तयाणं उत्तरद्धे वि दिवसे भवई' गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! जब इस जम्बू द्वीप नामके द्वीपमें दक्षिणार्द्ध में दक्षिणदिग्भाग में दिवस होता हैं तो क्या तब उत्तरार्ध में भी दिवस होता है ? 'जयाणं भंते ! उत्तरद्धे दिवसे भवइ, तथाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमपच्चत्थिमेणं राई भवई' हे भदन्त ! जब उत्तरार्ध में दिवस होता है तो क्या तब इस जंबूद्वीप नामके द्वीप में मंदर पर्वत की पूर्व पश्चिम दिशा में रात्रि होती सत्य काले पण्णत्ते समणाउसो' मा सूत्र सुधा मही प ४२ मे. विज्ञासुम। भाट समेत प्र.२४ भत्रे ४८ ४श छीये. ते ५४२११ मा प्रभारी छ-'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे दिवसे भवइ तयाणं उत्तरी वि दिवसे भवई' गौतमस्वामी प्रसुने એવી રીતે પ્રશ્ન કર્યો છે–ડે ભદંત ! જ્યારે આ જંબુદ્વિપ નામક દ્વીપમાં, દક્ષિણદ્ધમાં, इक्षिण हिभागमा हस होय छे त्यारे शुत्तमा ५ हिस होय छे ? 'जयाणं भंते ! उत्तरद्धे दिवसे भवइ तयाणं जंबुद्दीवे दीवे मंदरस्स पब्बयस्स पुरथिमपच्चस्थिमेणं राई भवई' मत ! न्यारे उत्तराभा हवस डोय छे. त्यारे शुभा द्वी५ नाम: દ્વપમાં, મંદર પર્વતની પૂર્વ-પશ્ચિમ દિશામાં રાત્રિ હોય છે? એના જવાબમાં પ્રભુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org