________________
-२२६
जम्बूद्वीपप्रतिसूत्रे
मुहूर्त्तेन कविभागान् लभते, तत्र राशित्रयस्थापना इत्थम् - ६० / १०९८०० / १ / अत्र चरमेनैकलक्षणेन राशिना यदा मध्यस्थ १०९८०० राशे र्गुणनं क्रियते तदा तदेव भवति 'एकेन गुणितं तदेव भवतीति नियमात् तदा एकेन गुणितस्य मध्यमराशे राधेन पष्टिलक्षणराशिना भागो ह्रियते तदा लब्धानि अष्टादशशतानि त्रिंशदुत्तराणि १८३०, एतावतो भागान एकस्य मण्डलस्य सूर्य एकेन मुहूर्तेन गच्छतीति ॥
सम्प्रति नक्षत्राणां भागात्विकां गतिं प्रश्न येतुमाह-' एगमेगेणं मंते' इत्यादि, 'एगमेगेणं भंते! मुहुत्तेणं णक्खते' एकैकेन खलु भदन्त ! मुहूर्तेन नक्षत्रम् 'केवइयाई भागसयाई गच्छर' कियन्ति - कियत्संख्यकानि भागशतानि गच्छति, हे भदन्त ! नक्षत्र मेकेन मुहूर्त्तेन मण्डलस्य कियत्संख्यकानि भागशतानि गच्छतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जं जं मंडलं उरकमित्ता चारं चाइ' यद् यन्मण्डलमुपसंक्रम्य-संप्राप्य नक्षत्रं प्राप्त होंगे तो इस बात को जानने के लिए यहां पर त्रैराशिक करना चाहियेइस विधि में तीन राशियों की स्थापना इस प्रकार से करनी होती है-६०१०९०००-१ अब यहां अन्तिम राशि १ के द्वारा मध्यकी राशि जो १०९८०० है उसे गुणित करने पर १०९८०० ही आते हैं क्यों कि १ से गुणित हुई राशि में कोई संख्या परिवर्तित नहीं होती है ऐसा नियम है। फिर अन्तिम राशि से गुणित हुई मध्य की राशि में ६० का भाग देना चाहिये । तब १८३० लब्ध होते हैं इस तरह सूर्य एक मुहूर्त में एक मंडल के १८३० भागों तक जाता है। अब गौतमस्वामी नक्षत्रों को भगात्मिक गति को जानने के लिये प्रभु से 'एग मे गेणं भंते! मुहणं णखते केवइयाई भागसयाई' ऐसा पूछते हैं कि हे भरन्त ! नक्षत्र १ मुहूर्त्त में मण्डल के किनने सौ भागों तक जाता है ? इसके उत्तर में प्रभु कहते हैं- 'गोमा ! जं जं मंडल उपसंकमित्ता चारं वरह- तस्स २ मंडलपरिक्खेयस्स
६.
વડે ૧૦૯૮૦૦ મંડળ ભ ગેા પ્રાપ્ત થાય છે. તેા એક મુર્હુત વડે કેટલા મડળ ભાગ પ્રાપ્ત થશે ? તે એ વાતને જાગુત્રા માટે અડી Àરાશિ કરવી જોઇએ. આવિધિમાં ત્રઝુ રશિયાની સ્થાપના આ પ્રમાણે કરવી પડે છે. ૬૦/૧૦૯૮૦૦૦/૧ હવે અહીં અ ંતિમ રાશિ ૧ વડે મધ્યની રાશિ જે ૧૦૯૮૦૦૦ છે તેને ગુણત કરવી ૧૦૯૮૦૦૦ સખ્યા આવે છે. કેમકે ૧ થી ગુણિત યેલી સખ્યામાં કાઇ પણ જાતનું પરિવર્તન થતુ નથી. પછી અંતિમ રાશિથી ગુણિત થયેલી મધ્યની રાશિમાં ૬૦ ને ભાગાકાર કરવા જોઇએ. તેનાથી ૧૮૩૦ લખ્ય था। छे. આ પ્રમાણે સૂર્ય એક મુહૂર્તમાં એક મંડળના ૧૮૩૦ ભાગા સુધી જાય છે. હવે ગૌતમસ્વામી નક્ષત્રો ભગાત્મિક, ગતિને જાણવા માટે પ્રભુને ‘[• ! ते क्खते केवइयाए भागस्य ई वी रीते प्रश्न ४२ ४ } हे लढत ! નક્ષત્ર એક મુર્હુતમાં મ`ડળના કેટલા સે। ભાગા સુધી ગતિ કરે છે? એના જવાખમાં प्रभु उडे छे - 'गोयमा ! जं जं मंडलं उपसंकमित्ता चारं चरइ तरस तरस मंडलपरिक्खेवरस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org