________________
२५५
जम्बूद्वीपप्रज्ञप्तिस्त्र चाष्टानवतिशतानि । कथमस्योत्पत्तिरिति चेत्रोच्यते त्रिप्रकाराणि खलु नक्षत्राणि, तद्यथा-समक्षेत्राणि, अद्धक्षेत्राणि द्वच क्षेत्राणि च, अत्र यावत्प्रमाणं क्षेत्रमहोरात्रेण सूर्येण गम्यते तावत्प्रमाणं चन्द्रेण सह योगं यानि यानि नक्षत्राणि गच्छन्ति तानि तानि नक्षत्राणि समक्षेत्राणि, सममहोराश्प्रमितं क्षेत्रं येषां नक्षत्राणां तानि समक्षेत्राणि कथ्यन्ते, समक्षेत्राणि च नक्षत्राणि पश्चदश भवन्ति तद्यथा-श्रवणं धनिष्ठा पूर्वभाद्रपदा रेवती अश्विनी कृत्तिका मृग शिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तः चित्रा अनुराधा मूल: पूर्वाषाढा इति । तथा-यानि नक्षत्राणि अर्द्धम् अहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रेण समं योगं प्राप्नुवन्ति तानि नक्षत्राणि अर्द्धक्षेत्राणि, अर्द्धम-अर्द्धप्रमाण क्षेत्रं येषां नक्षत्राणां तानि अर्द्धक्षेत्राणि, तानि च षट् तद्यथाशतभिक भरणी, आर्द्रा, अश्लेषा, स्वातिः, ज्येष्ठा । तथा-द्वितीयमर्द्ध येषां नक्षत्राणां रूप होता है। इसकी उत्पत्ति कैसे होती है ? सुनो ऐसे-होती है-नक्षत्र तीन प्रकार के होते हैं-एक सभ क्षेत्र वाले दूसरे अर्ध क्षेत्रवाले और तीसरे वध क्षेत्र वाले जिनना प्रमाण क्षेत्र अहोरात में सूर्य के द्वारा गम्य होता है उतने प्रमाण क्षेत्रको चन्द्र के साथ योग रखने वाले जो २ नक्षत्र पार करते हैं बे सम क्षेत्र वाले नक्षत्र हैं अहोरात प्रमित क्षेत्र जिन नक्षत्रों का सम होता है वे समक्षेत्री नक्षत्र हैं ऐसा निष्कर्षार्थ है। समक्षेत्री नक्षत्र १५ होते है-उनके नाम इस प्रकार से हैं-श्रवण धनिष्ठा, पूर्वभाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरा, पुष्य मघा, पूर्वाफाल्गुनी, हस्त, चित्रा, अनुराधा, मूल और पूर्वाषाढा, जो नक्षत्र अहोरात्र प्रमित क्षेत्र के अर्ध योग को चन्द्र के साथ प्राप्त करते हैं वे नक्षत्र अर्द्धक्षेत्री हैं आधाक्षेत्र जिन नक्षत्रों का होता है वे अर्ध क्षेत्री नक्षत्र हैं यही इसका निष्कर्षार्थ है । ये अर्ध क्षेत्री नक्षत्र छह होते हैं-उनके नाम इस प्रकार से हैं-शतभिषक, भरणी, आद्रा, अश्लेषा, स्वाति, और ज्येष्ठा तथा અને તે ૧૦૯૮૦૦૦ રૂપ હોય છે. એની ઉત્પત્તિ કેવી રીતે થાય છે? તો એના જવાબમાં સાંભળે. એની ઉત્પત્તિ આ પ્રમાણે થાય છે-નક્ષત્ર ત્રણ પ્રકારના હોય છે. એક સમક્ષેત્રવાળા, બીજા અર્ધક્ષેત્રવાળા અને ત્રીજા કયર્ધક્ષેત્રવાળા અહોરાતમાં સૂર્ય વડે જેટલું પ્રમાણ ક્ષેત્ર ગમ્ય હોય છે, તેટલા પ્રમાણુ ક્ષેત્રને ચન્દ્રની સાથે એગ રાખનારા જે-જે નક્ષત્ર પાર કરે છે તે બધા સમક્ષેત્રવાળા નક્ષત્ર છે. અહોરાત પ્રમિત ક્ષેત્ર જે નક્ષત્રોનું સમ હોય છે તે સમક્ષેત્રી નક્ષત્ર છે. આ પ્રમ ણે નિષ્કર્ષાર્થ છે. સમક્ષેત્રી નક્ષત્ર ૧૫ डाय छे. तेभना नामी प्रमाणे -१९], निष्ठा, पूर्वाभाद्रपा, ३ती, अश्विनी, કૃત્રિકા, મૃગશિરા, પુષ્ય, મઘા, પૂર્વાફાલ્ગની, હસ્ત, ચિત્રા, અનુરાધા, મૂલ અને પૂર્વાષાઢા જે નક્ષત્ર અહોરાત્ર પ્રમિત ક્ષેત્રના અર્ધગને ચન્દ્રની સાથે પ્રાપ્ત કરે છે. તે નક્ષત્ર પદ્ધક્ષેત્રી છે. અર્ધક્ષેત્ર જે નક્ષત્રોનું હોય છે તે અર્ધક્ષેત્રી નક્ષત્ર છે. એજ આને નિકર્ષાર્થ છે. એ અર્ધક્ષેત્ર નક્ષત્ર ૬ છે. તેમના નામે આ પ્રમાણે છે-શતભિષક,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org