SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ जम्मवीपमतिर 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अहिं चंदमंडले हिं समोअरंतिः अष्टसु चन्द्रमण्डलेषु समवतरन्ति-अन्तर्भवन्ति । तत्र कस्मिन् चन्द्रमण्डछे कस्य नक्षत्रमण्डलस्यान्ताव इति दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'पढमे चंदमंडले' प्रथमे चन्द्रमण्डले 'ताए छठे' तृतीये चन्द्रमण्डले पष्ठे चन्द्रमण्डले 'सत्तमे अट्टमे' सप्तमे चन्द्रमण्डले अष्टमे पन्द्रमण्डले 'दसमे इक्कारसमे' दशमे चन्द्रमण्डले एकादशे चन्द्रमण्डले 'पण्णरस्मे चंदमंडले' पञ्चदशे चन्द्रमण्डले । अयं भावा-प्रथमे चन्द्रमण्डले प्रथम नक्षत्रमण्डल मन्तर्भवति चारक्षेत्र रारिणामनवस्थितचारिणां च सर्वेषां ज्योतिष्कदेवानां जम्बूद्वीपे अशीत्यधिकयोजनशत मवगाथैव मण्डलस्य प्रवर्तनात, तृतीये चन्द्रमण्डले द्वितीयं नक्षत्रमण्डलं समवतरति, एते च 'हे जम्बूद्वीपे नक्षत्रमण्डले, षष्ठे लवणे भाविनि चन्द्रमण्डले तृतीयं नक्षत्रमण्डलमन्तर्भवति लवणे (तत्रैव) भाविनि सप्तमे चन्द्रमण्डले चतुर्थ नक्षत्रमण्डलमन्तर्भवति, अष्टमे चन्द्रमण्डले पञ्चमं नक्षत्रमण्डलं समवतरति, दशमे चन्द्रमण्डले षष्ठं नक्षत्रमण्डलमन्तर्भवति, एकादशे चन्द्रमण्डले सप्तमं नक्षत्र मण्डलमवतरति, पञ्चदशे चन्द्रमण्डले अष्टमं नक्षत्रमण्डलमवतरति, अवतरित होते हैं ? अन्तर्भून होते हैं ? इसके उत्तर में प्रभु गौतमस्वामो से कहते है-'गोयमा! अट्टहिं चंदमडलेहिं समोअरंति' हे गौतम ! ये आठ चन्द्र मंडलों में अन्तर्भूत होते हैं 'तं जहा' जैसे-'पढमे चंदमडले' प्रथम चन्द्र मंडल में प्रथम नक्षत्र मण्डल अन्तर्भूत होता है क्योंकि चार क्षेत्र में चलनेवाले और अनबस्थित चलने वाले समस्त ज्योतिष्क देवों के इस जम्बूद्वीप में १८० योजन अवगाहन करके मडलकी प्रवृति होती है तृतीय चन्द्रमंडल में द्वितीय नक्षत्र मडल का अन्तर्भाव होता है ये दो नक्षत्रमण्डल जम्बूद्वीप में हैं। लवणसमुद्र में भावी छठे चन्द्रमंडल में तृतीय नक्षत्रमण्डल अन्तर्भूत होता है लवणसमुद्रभावी सातवें चन्द्रमंडल में चतुर्थनक्षत्रमंडल अन्तर्भूत होता है। आठवें चन्द्रमंडल में पांचवां नक्षत्रमंडल अन्तर्भूत होता है दशवें चन्द्रमंडल में छठवा नक्षत्रमंडल अन्तर्भूत होता है ११वे चन्द्रमंडल में सातवां नक्षत्रमंडल अन्तभूति ५ छ १ सेना पाममा प्रभु गौतभस्वाभान मा प्रभाए । छ-'गोयमा ! अहिं चंदमडलहिं समोअर ति' गौतम ! ये माई यन्द्रमामा मतभूति हाय छे. 'तं जहा' से पढमे चंदमंडले' प्रथम य द्रममा प्रथम नक्षत्र मतभूत थाय छ, भो ચાર ક્ષેત્રમાં ચાલનારા અને અનવસ્થિત ચાલનારા સમરત તિષ્ક દેવોની આ જબ દ્વીપમાં ૧૮૦ એજન અવગાહિત કરીને મંડળની પ્રવૃત્તિ થાય છે. તૃતીય ચંદ્રમંડળમાં દ્વિતીય નક્ષત્રમંડળને અન્તર્ભાવ થાય છે. એ બે નક્ષત્રમંડળે જંબૂદ્વીપમાં છે. લવણસમમાં ભાવી છઠ્ઠા ચન્દ્રમંડળમાં તૃતીય નક્ષત્રમંડળ અન્તભૂત થાય છે. લવણસમુદ્ર ભાવી સપ્તમ ચન્દ્રમંડળમાં ચતુર્થ નક્ષત્રમંડળ અન્તત થાય છે. અષ્ટમ ચન્દ્રમંડળમાં પંચમ નક્ષત્રમંડળ અન્તભૃત થાય છે. દશમ ચન્દ્રમંડળમાં ષષ્ઠ નક્ષત્રમંડળ અંતર્ભત Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy