SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ર अम्बूद्वीपप्रशतिसूत्रे 'णक्खत्तमंडलस्स' नक्षत्रमण्डलस्य खलु भदन्त ! नक्षत्रमण्डलस्य हे भदन्त ! नक्षत्रमण्डलस्य नक्षत्रविमानस्य नक्षत्र विमानस्य चेत्यर्थः 'एसणं केबइयाए अवाहाए अंतरे पनते' एतत् खलु कियत्या अबाधया अन्तरं व्यवधानं प्रज्ञतम् एकस्मात् नक्षत्रविमानात् अपरस्य नक्षत्रविमानस्य कियत्प्रमाणमन्तरं व्यवधानं भवति इति प्रश्न, भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम ! 'दो जोयणाई' द्वे योजने योजनद्वयमित्यर्थः 'णक्खत्तमंडलस्स य णक्खत्तमंडलस्स य' नक्षत्रमण्डलस्य च नक्षत्रमण्डलस्य च एकस्माद् मण्डलात् अपरस्य नक्षत्रमण्डलस्येत्यर्थः 'अबाहार अंतरे पत्ते' अवाधवा अन्तरं प्रज्ञप्तम् एकस्मान्नक्षत्रविमानात् तदपरमण्डलस्य च योजनद्वयपरिमितमन्तरं प्रज्ञप्तमिति, अयं भावः - अष्टास्वपि मण्डलेषु यस्मिन् यस्मिन् मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकमिदं सूत्रम् यथा अभिजित् नक्षत्र विमानस्य श्रवणनक्षत्र विमानस्य परस्परं द्वे योजने अन्तरं भवति नतु नक्षत्र संबन्धि सर्वाभ्यन्तरादि मण्डलानां परस्परमन्तर सूचकमिदं सूत्रम् अन्यथा नक्षत्रमण्डलानां णक्खत्त मंडलस्स एसणं केवइयाए अबाहाए अंतरे पण्णत्ते' हे भदन्त ! एक नक्षत्र मंडल का दूसरे नक्षत्रमण्डल से - अर्थात् एक नक्षत्र विमान का दूसरे नक्षत्र विमान से कितना व्यवधान अन्तर- कहा गया है ? इसके उत्तर मे प्रभु कहते हैं'गोमा ! दो जोयणाई णक्खत्तमंडलस्स य णक्खत्तमंडलस्स य अबाहाए अंतरे पणन्ते' एक नक्षत्र विमान का दूसरे नक्षत्र विमान से विना किसीव्यवधान के दो योजन का अन्तर है तात्पर्य इसका ऐसा है-आठ मंडलों में जिस जिस मंडल में जितने २ नक्षत्रों के विमान हैं उनके अन्तर का बोधक यह सूत्र है जैसे अभिजित् नक्षत्र के विमान का और श्रवण नक्षत्र के विमान का परस्पर दो योजन का अन्तर होता है नक्षत्र सम्बन्धी जो सर्वाभ्यन्तरादि मंडल हैं उनका परस्पर में अन्तरका सूचक यह सूत्र नहीं है यदि ऐसा माना जावे तो फिर नक्षत्र અંતરદ્વાર-કથન गीतभस्वाभीमे प्रभुने सभां सेवी रीते प्रश्न ये छे-'णक्खत्तमंडलस्स णं भंते ! णक्खत्तमंडलस्स एसणं केवइयाए अब हाए अंतरे पण्णत्ते' हे लढत ! 5 नक्षत्रम उणना ખીજા નક્ષત્રમંડળથી એટલે કે એક નક્ષત્ર વિમાનનું ખીજા નક્ષત્ર વિમાનથી–કેટલું व्यवधान-अ ंतर हेमां आवे छे? सेना नवामां अलु उडे छे- 'गोयमा ! दो जोयगाईं णक्खत मंडलस् य णक्खत्तम' डलरस य अबाहाए अंतरे पण्णत्ते' ये नक्षत्र विभाननु जील નક્ષત્ર વિમાની વગર વ્યવધાને એ યેાજન જેટલુ અંતર છે. તાત્પર્ય આ પ્રમાણે છે કેઆઠ મ`ડળામાં જે-જે મંડળમાં જેટલા જેટલા નક્ષત્રોના વિમાના છે, તેના અંતરને બતાવનાર આ સૂત્ર છે, જેમ અભિજિત નક્ષત્રના વિમાનનું અને શ્રવણ નક્ષત્રના વિમાનવું પરસ્પર એ ચેાજન જેટલું અંતર હોય છે. નક્ષત્ર સંબંધી જે સર્વોભ્ય તરાક્રિમ'ડળે છે, તેમનુ પરસ્પરમાં સૂચક આ સૂત્ર નથી. જો આવુ માનવામાં આવે તે પછી નક્ષત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy