________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम्
१८७ २। एतत् राशित्रयम् अत्रान्त्येन द्विकलक्षणेन राशिना मध्यस्याः १८३० रूपस्य गुणने कृते जातानि षट्त्रिंशत् शतानि पष्टयधिकानि ३६६० । तेपामाधेन १७६८ लक्षणेन राशिना भागे हृते लभ्यते द्वे रात्रिंदिवे, शेषं तिष्ठति चतुर्विशत्यधिकं शतम् १२४, तत एकस्मिन् रात्रिदिवे त्रिंशद्गुहूर्ता इति तस्य त्रिंशत्संख्यया गुणने जातानि सप्तत्रिंशत्शतानि विधत्यधिकानि ३७२० तेषां सप्तदशभिः शतै रष्टपष्टयधिकै भर्भागे हृते लब्धौ द्वौ मुहूत्तौं, शेषाः १८४, ततश्च छेद्यछेदकराश्यो रष्टकेनापवर्तने जातः छेद्यो राशिः प्रयोविंशतिः छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति ॥
सम्प्रति चन्द्रस्य दृष्टिपथप्राप्ततां दर्शयितुमाह-'तयाणं इहगयस्स' इत्यादि, 'तयाणं इहगयस्स मण्सस्स' तदा खलु इहगताना मनुष्याणाम् 'मणूसस्स' इत्यत्रैकवचनं जात्यमिप्रायेण मन्तव्यम् तेनेहगतानां मनुष्याणामित्यर्थः यस्मिन् काले चन्द्रः, सर्वाभ्यन्तरमण्डले चारं चरति तदा-तस्मिन्काले खलु इइ भरता क्षेत्रगतानां तत्र स्थितानां मनुष्याणाम 'सीयालीसाए जोयणसहस्सेहि' सप्तचत्वारिंशता योजनसहरः .दोहिय तेक्टेहिं जोयणेहि हैं तो दो अर्द्ध मंडलों से एक मंडल से कितने रातदिन आवेंगे- इसके लिये राशित्रय की स्थापना इस प्रकार से करनी चाहिये १७६८/१८३० (२) अब यहां अन्त्यराशि २ से मध्य राशि १८३० को गुणित करने पर ३६६० आते हैं इनमें १७६८ का भाग देने पर २ आते हैं सो ये २ रातदिन निकल आते हैं वांकी १२४ शेष में रहते हैं सो एक रात दिन मे ३० मुहूर्त होते हैं १२४ को ३० से गुणित करने पर ३७२० आते हैं इन में १७६८ का भाग करने पर २ मुहर्त आते हैं शेष स्थान में १८४ बचे रहते है ये १८४ छेद्य राशि है इसमें ८ का भाग देने पर २३ छेद्य राशि आजाती है और छेदक राशि १७६८ में का भाग देने पर २२१ रूप आजाती है
अब चन्द्र में दृष्टि पथ प्राप्तता को दिखाने के लिये सूत्रकार कहते हैंરાત-દિવસ આવે છે તે અદ્ધમંડળેથી (એક મંડળથી) કેટલા રાત-દિવસ આવશે-તે આના માટે રાશિત્રયની સ્થાપના આ પ્રમાણે કરવી જોઈએ–૧૭૬૮/૧૮૩૯/૨/ હવે અહીં અત્યરાશિ ૨ વડે મધ્યરાશિ ૧૮૩૦ ને ગુણિત કરવાનું આવે તે ૩૬૬૦ આવે છે. આમાં ૧૭૬૮ ને ભાગાર કરવાથી ૨ આવે છે. તે આમ એ બે રાત-દિવસમાં રે, મુહર્ત થાય છે. ૧૨૪ને ૩૦ વડે ગુણિત કરવાથી ૩૭૨૦ આવે છે. આમાં ૧૭૬૮ન, ભાગાકાર કરવાથી ૨ મુહૂર્ત આવે છે. શેષસ્થાનમાં ૧૮૪ અવશિષ્ટ રહે છે. એ ૧ છેદ્યરાશિ છે. આમાં ૮ ને ભાગાકાર કરવાથી ૨૩ છેદ્યરાશિ આવી જાય છે અને છેક રાશિ ૧૭૬૮ માં ૮ને ભાગાકાર કરવાથી ૨૨૧ રાશિ આવી જાય છે.
वे यन्द्रमा टि५५ प्राप्ततान मत माटे २ ४९ छ-'तयाणं इह गयस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org