________________
१८
प्राशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् स्याषयविन इमे भागा इत्याशङ्कायामाह-'मंडलं' इत्यादि, 'मण्डल तेरसहि सहस्सेहि मण्डलम् सर्वाभ्यन्तरमण्डलम्-त्रयोदशभिः सहस्रः 'सत्तहिय पणवीसेहि छेत्ता इति' सप्तभिश्च पञ्चविंशत्या शतैः छित्वेति, सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागैश्छित्वा-विभागं कृत्वा पञ्चायोजनसहस्राणि त्रिसप्ततिं च योजनानि, सप्तसप्ततिं च चतुश्चत्वारिंशदधिकानि भागशतानि गच्छंति चन्द्र इति । कथमेवं भवतीति चेदत्रोच्यते-प्रथमतस्तावत् सर्वाभ्यन्तर-- मण्डस्य परिक्षेपः क्षत्रयं पश्चदशयोजनसहस्राणि एकोन नवति ३१५०८९ संख्यका सच परिक्षेपः द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां २२१ गुण्यते तदा ६९६३४-६६९ एता. वाप्रमाणं जायते, अस्य राशेः त्रयोदशभिः सहस्रः सप्तमिः शतैः पञ्चविंशत्यधिकैः भाने कुते सति लब्धानि भवन्ति, पश्चयोजनसहस्राणि त्रिसप्तत्यधिकानि अंशाश्च सप्तसप्ततिशतानि चतुश्चत्वारिंशदधिकानि ५०७३,७४९॥ ___ अथ यदि मण्डलस्य परिधिः त्रयोदश सहस्रादिकेन भाजकेन राशिमा भाज्यास्तथा किमर्थ मेकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधि गुण्यते-तत्रोच्यते-चन्द्रस्य मण्डसमूरणकालो द्वापष्टिमुहूर्ताः एकस्य च मुहर्तस्य संबन्धिनत्रयोविंशतिरेकर्विशत्यधिकतवयभामा मुहूर्तानां सवर्णनार्थमेकविंशत्यधिकशतदयेन गुणने त्रयोविंशत्यंशप्रक्षेपेक अवयव वाची होता है तो ये भाग यहां किस अवयवी के लिये कहे गये हैं। इस प्रकार की आशंका होने पर कहा गया है-'मंडलं तेरसहि सहस्सेहि सत्तस्वि पणवीसेहिं छेता' सर्वाभ्यन्तर मण्डल को १३७२५ भागों से विभक करके इन भामों को लिया गया है-इसका तात्पर्य ऐसा है कि सर्वाभ्यन्तर मण्डल की परिधि ३१५०८९ योजन की है इस में २२१ का गुणा करना चाहिये तष यह मण्डल परिधि की राशि ६९६३४६६९ इतनी हो जाती है इस में १३७३५ से भाग देने पर ५०७३ १३४५६ इतने लब्ध होते हैं यदि मंडल की परिधि-१३. ७२५ से विभक्त की जाती है तो फिर उसमें २२१ से गुणा क्यों किया गया है तो इसका उत्तर ऐसा है-चन्द्र का मण्डलपूरण काल ६२ मुहूर्त का है एक અવયવવાચી હોય છે તે અત્રે એ ભાગે યા અવયવી માટે કહેવામાં આવેલા છે ? તે 24 Anu समाधान भाटे ४ामा माथुछ -'मंडलं तेरसहि सहस्सेहिं सत्तहिय पणकीसेहिं छेत्ता' सालयतरमले १३७२५ मागोमा विसत ४शन 24 मागाने લેવામાં આવ્યા છે. તાત્પર્ય આ પ્રમાણે છે કે સર્વાઅંતરમંડળની પરિધિ ૩૧૫૩૮૯
જન જેટલી છે. આમાં ૨૨૧ને ગુણાકાર કર જોઈએ ત્યારે આ મંડળ–પરિધિની રાશિ ૬૯૬૩૪૬૬૯ આટલી થઈ જાય છે. આમાં ૧૩૭૨૫ ને ભાગાકાર કરવાથી ૫૦૭૩૭૭૪૪ આટલી ઉપલબ્ધી થાય છે. જે મંડળની પરિધિ ૧૩૭૨૫ વડે વિભક્ત કરવામાં આવે છે. તે તેમાં ૨૨૧ ને ગુણાકાર શા માટે કરવામાં આવેલ છે? તે આને જવાબ આ પ્રમાણે છે–ચન્દ્રને મંડળ પૂરણકાળ ૬૨ મુહૂર્ત જેટલું છે. એક મુહૂર્તના
ज०२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org