________________
जम्बूद्वीपमातिर ज्योतिष्कादि सम्बन्धिविमानेषु समुत्पन्नाः, तथा-'चारोक्वनगा' चारोपपन्नकाः, चारोमण्डलगत्या परिभ्रमणं तमुत्पन्ना स्तदाश्रितवन्तः 'नो चारटिईया' नो चारस्थितिकाः मण्डळगत्या परिभ्रमणलक्षणचारस्याभाववन्तो न किन्तु चारवन्त एवेत्यर्थः, अतएव 'गइरइया' गतिरतिका:-गतिसमायुक्ताः 'उदीमुहकलंबुयायुप्फसंठाणसंठिएहि' ऊर्ध्वमुखकलंबुका पुष्पसंस्थानसंस्थितैः, ऊर्धमुखं यत् कलम्बुकापुष्पं कदम्बपुष्पं तस्य यत् संस्थानं तद्वत् संस्थानेन संस्थितै रवस्थितैः 'जोयगसाहस्सिएहि' योजनसाहसिके रनेकयोजनसहस्रप्रमाणे: 'तावखेत्तेहिं' तापक्षेत्रः, अत्रेत्थं भावे तृतीया, तेनेत्थंभूत में परिवर्तन्ते इति क्रियान्वयः अर्थात् उक्तस्वरूपाणि तापक्षेत्राणि कुन्तिो जम्बूद्वीपगतं मेरुं परितो भ्रमन्ति इदं च विशेषणं चन्द्रसूर्याणामेव नतु नक्षत्रादीनाम्, यथासम्भवमेव विशेषणानां संबन्धात् । सम्प्रति-एतान् सब देव है और ये सब न उर्योपपन्नक हैं और न कल्पोपपन्नक हैं किन्तु ज्योतिष्क विमानोपपन्नक है चन्द्र.-सूर्य ज्योतिष्क आदि सम्बन्धी विमानों में उत्पन्न हुए हैं तथा चारों पपन्नक है-मण्डल गति से परिभ्रमण करने वाले हैं "नो चारहिईया" अतएव ये चारस्थितिक नहीं हैं। किन्तु गतिशील ही हैं। इसी कारण इन्हे गतिरतिक और गति समापन्नक कहा गया हैं 'उद्धीमुहकलंधुयापुप्फसंठाणसंठिएहिं जोयणसाहस्सिएहिं तावखेत्तेहिं, साहस्सियाहिं वेउब्वियाहिं वाहिराहि परेसाहिं' ये कदम्बपुष्प का जैसा आकार उसे उर्ध्वमुखवाला स्थापित करने पर हो जाता है ऐसे ही आकारवाले अनेक हजार योजन प्रमाण वाले क्षेत्र को ये अपने ताप से तपाते हैं-प्रकाशित करते हैंइनका कार्य यही है कि ये अनवरत ११२१ योजन छोडकर सुमेरु पर्वत की प्रदक्षिणा देते रहे । अनेक हजार योजन प्रमाण वाले तापक्षेत्र को तपाते हैंप्रकाशित-करते हैं ऐसा जो कहा गया है वह चन्द्र सूर्यो की अपेक्षा से ही कहा સંબંધો ચન્દ્ર, સૂર્ય, ચાવત્ તારાઓ એ બધાં દેવે છે અને એ બધાં ઉપપનક નથી તેમજ કપનક પણ નથી. પરંતુ એ બધાં તિષ્ક વિમાનપપનક છે. ચન્દ્ર-સૂર્ય જતિ વગેરેથી સમ્બદ્ધ વિમાનમાં ઉત્પન્ન થયેલાં છે. તેમજ ચારો૫૫નક છે. મંડળतिथी परिश्रम ४२ना। छ. 'ना चारदिईया' या समेया२ स्थित नथी. परंतु ગતિશીલ છે. એથી જ એમને ગતિરતિક અને ગતિ સમાપનક કહેવામાં આવેલ છે. 'उद्धीमुहकलंबुयापुप्फपठाणसं ठेहिं जोयणसाहिस्सिएहिं तावखेत्तेहि, साहास्सियाहिं वेउव्वियाहि वाहिराहिं परिसाहिं' ४४५ १०५ने भुष समान स्थापित ४२वामां आवे તેવા આકારવાળા અનેક હજાર જન પ્રમાણવાળા ક્ષેત્રને એઓ પિતાના તાપથી તત કરે છે–પ્રકાશિત કરે છે. એમનું કાર્ય આ પ્રમાણે છે કે એઓ અનવરત ૧૧૨૧ એજન ત્યજીને સુમેરુ પર્વતની પ્રદક્ષિણા કરતા રહે. અનેક હજાર એજન પ્રમાણુવાળા તાપક્ષેત્રને એએ તપ્ત કરે છે પ્રકાશિત કરે છે એવું જે કહેવામાં આવેલું છે તે ચન્દ્ર સૂર્યોની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org