________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ८ दूरासन्नादिनिरूपणम् एव तदा उद्गमनादिमुहूर्तेषु कथं भिन्नरूपेण लोकानां प्रतीतिविषयो भवति, प्रतीयते च प्रातः काले सायङ्काले च दूरसमीपवर्ती मध्याह्नसमये च दूरवर्तीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा !' हे गौतम! 'लेस्सापडिघाएणं उगामणमुहुत्तंसि दूरे य मूले य दीसंतित्ति' लेश्या प्रतिघातेन, तत्र लेश्यायाः सूर्यमण्डलगततेजसः प्रतिघातेन दृरतरत्वा दुदयदेशस्य तदपसरणेनेत्यर्थः उद्गमनमुहूतं च दुरे मूले च दृश्येते, लेश्यायाः प्रतिघाते सुखदृश्यत्वेन स्वभावतो दूरस्थोऽपि सूर्यः लोकानामासनप्रतीति समुत्पादयति, 'लेस्साहितावेणं' लेश्याभितापेन लेश्यायाः सूर्यमण्डलगततेजसः अभितापेन प्रतापेन सर्वत स्तेजसो विसर्पणेनेत्यर्थः ‘मझंति य मुहुत्तंसि मूले दुरे य दीसंति' मध्यान्तिकमुहूर्ते मूले च दूरे च दृश्येते, मध्याह्नसमये समीपस्थोऽपि सूर्यः तीव्रतेजसा दुर्दर्शत्वेन लोकानां दूरप्रतीतिं जनयति, एवमेव समीपत्तित्वेन दीप्तलेश्याकत्वं दिवसवृद्धि धर्मादयश्च, तथादूरतरत्वेन मन्दलेपाकत्वं दिवसहानि शीतादयश्च भावा वक्तव्याः, इति । 'लेस्सापडिघाएणं अस्थमणमुहत्तंसि दूरे मूले य दीसंति' लेश्याप्रतिघातेन लेश्यायाः-सूर्यमण्डलगततेजसः प्रतिघा तेन दुरतरत्वात् अस्तमयनमुहर्ते दूरे च मृले च दृश्यते, लेश्याप्रतिघातात् सुखदृश्य स्वेन स्वभावतो दूरस्थोऽपि सूर्यः लोकानां समीपबुद्धिं जनयतीति, 'एवं खलु गोयमा ! तंचेव हुए पास में दिखते हैं, मध्याह्नकाल में पास में रहते हए दर दिखते हैं और अस्तकाल में दूर रहते हुए पास में दिखाते हैं ? तात्पर्य इस प्रश्न का यही है कि यदि सूर्य सर्वत्र ऊंचाई की अपेक्षा घराबर प्रमाणवाला है तो उद्गमनादि कालों में वह भिन्न रूप से लोकों की प्रतीति का विषय क्यों होता है ? प्रातः काल और सायंकाल वह दूर समीपवर्ती एवं मध्याह्न काल में वह दूरवर्ती प्रतीत तो होता ही है इस प्रश्न के उत्तर में प्रभुश्री कहते हैं (गोयमा! लेस्सा. पडिघाएणं उग्गमणमुहत्तंसि दूरे य मूले य दीसंतित्ति) हे गौतम ! सूर्यमण्डल गत तेज के प्रतिघात से उदय देश के दूरतर होने के कारण तेज के नहीं તે પછી ઉમિનાદિકાળમાં તે ભિન્ન રૂપથી લેકેની પ્રતીતિને વિષય શા માટે થાય છે? પ્રાતઃકાલમાં અને સાયંકાલે તે દૂર-સમી પવતી તેમજ મ દ્વકાળમાં નિકટવતી હોવા छतांमे २वती प्रतीत थाय है. सेना वासभा प्रभु ४३ छ-'गोयमा ! लेस्सा पडिघाएणं उगमणगुहुत्तंसि दुरे यह मूले बीसंतीत्ति' ३ गीत ! भात तेना प्रतिवातथा ઉદય પ્રદેશ દ્વરતર હોવાશે તે ની અાપ્તિથી ઉદયકાળમાં તે સ્વભાવતઃ દૂર હોય છે પરંતુ લેસ્થાના પ્રતિઘાતના કારણે સુખદશ્ય હેવાથી તે પાસે છે એવું દેખાય છે. 'लेस्साहितावेणं' मने न्यारे सूर्य भगत ते प्रय' २६ लय छे तम सत्र व्यास थ/ Mय छे त्यारे ते 'मज्झतिय गुहुतंसि मूले दूरेय दीसंति' मध्याह्नमा २१वत:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org