________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम्
तदनेन प्रकारेण सर्वाभ्यन्तरमण्ड ले तापक्षेत्रसंस्थितिः प्रतिपादिता, सम्प्रति-प्रकाशस्य प्रश्वाभावित्वात् प्रकाशविरोधित्वाच सर्वाभ्यन्तरमण्डलेऽन्धकारस्थितिं ज्ञातुं प्रश्नयमाह-'तयाणं भंते' इत्यादि, 'तया णं भंते' तदा-सर्वाभ्यन्तरमण्डलसञ्चरणकाले कर्कसंक्रान्तिदिवसे खलु भदन्त ! 'कि संठिया अंधयारसंठिई पनत्ता' किं संस्थिता-किमाकारक संस्थानवती अन्धकारस्य-तमसः संस्थिति:-संस्थानं प्रज्ञप्ता कथितेति प्रश्नः, यद्यपि प्रकाश तमसी परस्परं विरुद्ध इति तयोः सहावस्थायित्वविरोधात् समानकालीनत्वं न संभवति तथापि अवशिष्टेषु चतुषु जम्बूद्वीपचक्रवाल दशभागेषु संभावनाया पृच्छत आशयात् न कोऽपि विरोध इति । ननु प्रकाशाभावरूपस्यान्धकारस्य संस्थानाभावेन, अन्धकारस्य संस्थानविषयकः प्रश्नोऽनुपपन्न इति चेदत्रोच्यते-तमालमालावत् श्यामलं तमश्चलति इति प्रतीतेरवाषितसर्वजनानुभवसिद्धत्वेनास्य अन्धकारस्य पौदुगलिकत्वसिद्धौ अन्धकारस्य संस्थानविषयकप्रश्नसंभवादिति ॥ से सर्वाभ्यन्तर मण्डल में तापक्षेत्र संस्थिति का प्रतिपादन किया अब प्रकाश का विरोधी जो प्रकाश के बाद होने वाला अंधकार है उसकी स्थिति सर्वाभ्यन्तर मंडल में जानने के लिये गौतमस्वामी प्रभु से पूछते हैं-'तयाणं भंते !' हे भदन्त ! सर्वाभ्यन्तर मण्डल में सचरण के समय में कर्क संक्रान्ति के दिन 'कि संठिया अंधकारसंठिई पनत्ता' किस आकार के संस्थान वाली अन्धकार संस्थिति कही गई है ? यद्यपि प्रकाश और अन्धकार ये दोनों परस्पर में विरुद्ध है अतः सहावस्थायित्व का विरोध इन में होने के कारण समान कालीनता इन में संभवित नहीं होती है तथापि अवशिष्ट चार जम्बूद्वीप के चक्रवाल के दश भागों में इसकी संभावना होने से इस प्रकार से पूछने में कोई विरोध नहीं है।
शंका-अन्धकार तो प्रकाश के अभावरूप होता है अतः इसके संस्थान के विषय में पूछा गया यह प्रश्न ठीक प्रतीत नहीं होता है क्योंकि अभाव रूप પ્રતિપાદન કરવામાં આવ્યું. હવે પ્રકાશ વિરોધી કે જે પ્રકાશ પછી અસ્તિત્વમાં આવે છે એટલે કે અંધકાર, તેની સ્થિતિનું સર્વાધંતર મંડળમાં જાણવા માટે ગૌતમસ્વામી પ્રભુને प्रश्न ४२ -'तयाणं भंते !' 8 मत ! सत्यत२ मा सय२९] समये । सी . तिना हिवसे 'किं संठिया अंधकारसंठिई पन्नत्ता' च्या मा२ना संस्थानवाजी महारानी સંસ્થિતિ કહેવામાં આવી છે? જે કે પ્રકાશ અને અંધકાર એઓ બને પરસ્પર વિરુદ્ધ છે. એથ સહાવસ્થાયિત્વનો વિરોધ એ બનેમાં હોવાથી સમાન કાલીનતા આમાં સંભવિત નથી. તે પણ અવશિષ્ટ ચાર જંબુદ્વીપના ચક્રવાલના દશ ભાગોમાં આની સંભાવના હોવાથી આ પ્રમાણે પ્રશ્ન કરવામાં કોઈ પણ જાતને વિરોધ નથી.
શંકા-અંધકાર તે પ્રકાશના અભાવ રૂપમાં હોય છે. એથી આના સંસ્થાનની બાબતમાં પૂછવામાં આવેલ આ પ્રશ્ન બરાબર લાગતું નથી, કેમકે અભાવરૂપ પદાર્થના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org