________________
प्रकाक्षिका टीका-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् वेणं तस्याश्च खलु सर्वाभ्यन्तरा बाहा मन्दरपर्वतान्तेन नवयोजनसहस्राणि चखारिषडशीति थोजनशतानि नवच देशभागान् योजनस्य परिक्षेपेण. तत्र तस्या एकैकस्या स्तापक्षेत्रसंस्थिते याँ सर्वाभ्यन्तरा बाहा सा मन्दरपर्वतपर्यन्ते-मेरुगिरिसमीपे नवयोजनसहस्राणि षड. शीत्यधिकानि चत्वारि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण भवति, एतादृश परिमाणं परिक्षेपतः सर्वाभ्यन्तरबाहाया भवतीति तत्रोत्पत्तिं दर्शयितुं प्रश्नयन प्राह-'एस में इत्यादि. 'एस णं भंते' एषः खलु भदन्त ! हे भदन्त ! अनन्तरपूर्वकथितप्रमाणः 'परि
खेत्रविसे से' परिक्षेपविशेषः 'को आहिएत्ति वएन्जा' कुत:-कस्मात् कारणात् एवं प्रमाण आख्यातः कथितः नाधिको न वा हीनः कथं । कथित इति वदेदिति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जे णं मंदरस्स परिक्खेवे' योऽयं खलु मन्दरस्य मेरुपर्वतस्य परिक्षेपः 'तं परिक्खेवं तिहिं गुणित्ता' तं मन्दरपरिक्षेपं त्रिमि:-संख्यायण गुणयित्वा-ज्योतिशास्त्रप्रतिपादितपरिभाषाविशेषेण गुणनं कृत्वा 'दसहि छेत्ता' दशर्मिच्छित्वा-दशसंख्यया भागं दत्वा एतदेव पर्यायेण पुनरपि कथयति-'देसहि मागे हीरमाणे दशभिर्भागे ह्रियमाणे सति 'एस परिक्वेरविसेसे आहिएत्ति वए जा' एपः परिक्षेपविशेषः स्साई चत्तारि छलसीए जोयणसए णव य दसभाए परिक्खेवेणं' इनमें जो एक एक तापक्षेत्र सस्थिति की सर्वाभ्यन्तर याहा है वह मन्दर पर्वत के अन्त में मेरु गिरि के समीप में-९ हजार चारसौ ८६ योजन की परिक्षेपवाली है 'एसणं भंते ! परिक्खेवविसेसे को आहिएत्ति वएज्जा' हे भदन्त ! परिक्षेपे की अपेक्षा सर्वाभ्यन्तर बाहा का यह प्रमाण कैसे कहा गया है यह मुझको कहो इसके उत्तरमें प्रभु श्री कहते हैं परिक्षेपका यह प्रमाण इस प्रकार से कहा गया है सुनो-'गोयमा! जेणं मंदस्स परिक्खेवे तं तिहिं गुणेत्ता दसहिं छेत्ता दसहि भागे हीरमाणे एस परिक्खेवविसेसे आहिएत्ति वएज्जा' हे गौतम! मंदरपर्वत का जो परिक्षेप है उसे तीन से गुणित करे। और फिर उसे गुणन फल में दर्शक भाग देदो तब इसके परिक्षेपका प्रमाण निकल आता है ऐसा शिष्यों को सपव्ययंतेणं णव जोयणसहस्साइं चत्तारि छलसीए जोयणसए णव य दसभाए परिक्खेवेणं' એમાં જે એક એક તાપક્ષેત્ર સંસ્થિતિની સર્વાત્યંતર બાહા છે, તે મંદર પર્વતના અંતમાં भगवनी पासे ८ MP यारसे ८६६. योन सी परिक्षेपवाणी छे. 'एस भंते ! परिक्खेवविसेसे कओ आहिएत्ति वएज्जा' महत! परिक्षपनी अपेक्षा सालयतर બહાનું આ પ્રમાણ કેવી રીતે કહેવામાં આવેલું છે? તે મને કહે. એના જવાબમાં પ્રભુ ४३ छ-परिक्षेपमा प्रमाण मा प्रमाणे वामां आवे छे. सो -'गोयमा ! जेणे मंदस्प्त परिक्खेवे तं परिक्खे तिहिं गुणेत्ता दसहि छेत्ता दसहि भागे हीरमाणे एस परिक्खेवविसेसे आहिएत्ति वएज्जा' हे गौतम ! १२५ तना २ परिक्ष५ छ, तेने शुथी ગુણિત કરે અને પછી તે ગુણનફળમાં દશને ભાગાકાર કરે તેથી આના પરિક્ષેપણું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org