________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे वण्णगोत्ति । चुल्लहिमवंतस्स वासहरपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंगपुक्खरेइ वा जाव बहवे वाण मंतरा देवा य देवीओ य आसयंति जाब विहरति । सू० १॥
छाया-क्व खल भदन्त ! जम्बूद्वीपे द्वीपे क्षुद्रहिमवान् नाम वर्षधरपर्यतः प्रज्ञप्तः ?, गौतम ! हैमवतस्य वर्षस्य दक्षिणे भरतस्य वर्षस्य उत्तरे पौरस्त्यलवणसमुद्रस्य पाश्चात्ये पाश्चात्यलवणसमुद्रस्य पौरस्त्ये अत्र खलु जम्बूद्वीपे द्वीपे क्षुद्राहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीन प्रतीचीनाऽऽयतः उदीचीन दक्षिण विस्तीर्णः द्विधा लवणसमुद्रं स्पृष्टः पौर. स्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टः पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टः, एक योजनशतम् ऊर्ध्वमुच्चत्वेन पञ्चविंशतिः योजनानि उद्वेधेन एक योजनसहस्रं द्विपञ्चाशत् च योजनानि द्वादश च एकोनविंशतिभागान् योजनस्य विष्कम्मेणेति, तस्य बाहे पौरस्त्यपाश्चात्येन पञ्च योजन सहस्राणि त्रीणि च पश्चाशत् योजनशतानि पञ्चदश च एकोनविंशतिभागान् योजनस्य अर्द्ध भागं च आयामेन, तस्य जीवा उत्तरे प्राचीनप्रतीचीनाऽऽयता यावत् पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टा चतुर्विशतिः योजनसहस्राणि नव च द्वात्रिंशानि योजनशतानि अर्द्धभागं च किश्चिद्विशेषोना आयामेन प्रज्ञप्ता, तस्याः धनुष्पृष्ठं दक्षिणे पञ्चविंशतिः योजनसहस्राणि योजनस्य परिक्षेपेण प्रज्ञतम् रुचकसंस्थानसंस्थितः सर्वकनकमयः अच्छः श्लक्ष्णः तथैव यावत् प्रतिरूपः उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां संपरिक्षिप्तः, द्वयोरपि प्रमाणं वर्णक इति। क्षुद्रहिमवतो वर्षधरपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथानामकः आलिङ्गपुष्कर इति वा यावद् बहवो व्यन्तरा देवाश्च देव्यश्च आसते यावद् विहरन्ति ॥ सू० १॥
___ 'कहि णं भंते ! जंबुद्दीवे दीवे' इत्यादि ।
टीका-हे भदन्त ! जम्बद्वीपे द्वीपे-जम्बूद्वीपनामके द्वीपे 'चुल्ल हिमवए णामं क्षुद्रहिमवान्-क्षुद्रहिमवन्नामकः 'वासहरपव्यए' वर्षधरपर्वतः वर्षे पार्श्वद्वयस्थिते ये द्वे क्षेत्रे, तयोः धारकः क्षेत्रद्वयसीमाकारी स चासौ पर्वतः का-कस्मिन् प्रदेशे ‘पण्णत्ते' प्रज्ञप्तः, तत्र भगवा
चौथा वक्षस्कार प्रारंभ'कहिणं भंते ! जंधुद्दीवे दीवे क्षुल्लहिमवए' इत्यादि ।
टीका-इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-'कहि णं भंते ! जंबुद्दीवे दीवे क्षुल्लहिमवंते णामं वासहरपच्चए ? हे भदन्त ! जम्बूद्वीप नामके
ચેથે વક્ષસ્કાર પ્રારંભ'कहि णं भंते ! जंबुद्दीवे दीवे क्षुल्लहिमवए' इत्यादि ।
टी -20 सूत्र १९ गौतभस्वामी प्रभुन २॥ प्रमाणे प्रश्न ४ो छ है-'कहि णं भंते ! जंबुद्दीवे दीवे क्षुल्लहिमवंते णामं वासहरपव्वए ? ' ३ मत भूदी नाम:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org