________________
८२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
सहस्साई सत् य पणवपणे जोयणसए तिष्णि य एगूणवीसइभाए जोयणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुदं पुट्ठा, पुरथिमिलाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पञ्चरिथमिल्लाए जाव पुट्टा सत्ततीसं जोयणसहस्साइं उच्च चउवत्तरे जोयणसए सोलस य एगूणवीसइभाए जोयणस्स किंचि विसेसूणे आयामेणं, तस्स धणुं दाहिणेणं अद्भुतीसं जोयणसहस्साई सत्तं य चत्ताले ओयणसए दस य एगूणवीसहभाए जोयणस्स परिक्खेवेणं, हेमवयस्स णं भंते ! वासस्स केरिसए आयारभाव पडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, एवं तइय समाणुभावो यहोति ॥ सु०८ ॥
छाया -क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तम् ?, गौतम ! महाहिमवतो वर्षधर पर्वतस्य दक्षिणेन शुद्रमिवतो वर्षधरपर्वतस्य उत्तरेण पौरस्त्यलवण समुद्रस्य पश्चिमेन पश्चिमलवण समुद्रस्य पौरस्त्येन अत्र खल जम्बूद्वीपे द्वीपे हैमवतं नाम वर्षे प्रज्ञप्तम्, प्राचीनप्रतीचीनायतम् उदीचीनदक्षिणविस्तीर्ण पल्यङ्कसंस्थानसंस्थितं द्विधा लवणसमुद्रं स्पृष्टम्, पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रम् स्पृष्टम्, पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टम् द्वे योजनसहस्रे, एकं च पश्चोत्तरं योजनशतं पञ्च च एकोनविंशतिभागान् योजनस्य विष्कम्भेण, तस्य बाड़ा पौरस्त्यपश्चिमेन षट् योजनसहस्राणि सप्त च पञ्चपञ्चाशं योजनशतं त्रींव एकोनविंशतिभागान् योजनस्य आयामेन, तस्य जीवा उत्तरेण प्राचीनप्रतीचीनायता द्विघाती लवणसमुद्रं स्पृष्टा, पौरकोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया यावत् स्पृष्टा सप्तत्रिंशतं योजनसह - स्राणि षट् च चतुः सप्तानि योजनशतानि षोडशं च एकोनविंशति भागान् योजनस्य किञ्चि द्विशेषोनान् आयामेन, तस्य धनुः दक्षिणेन अत्रिशतं योजनसहस्राणि सप्त च चत्वारिंशानि योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण, हैमवतस्य खलु भदन्त ! वर्षस्य कीदृशक आकार भावप्रत्यवतारः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, एवं तृतीयसमानुभावो नेतव्य इति ॥ सू० ८ ॥
टीका- 'कहि णं भंते!' इत्यादि । 'कहि णं भंते ! जंबूद्वीपे दीवे हेमवर णामं वासे पण्णत्ते, कुत्र - कस्मिन् स्थाने खलु भदन्त ! जम्बूद्दीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तमिति
'कहिणं भंते ! जंबुद्दीवे दीवे हेमबए णामं वासे पण्णत्ते' ॥ सू०८|| टीकार्थ - इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है- ( कहिणं भंते ! 'कहि णं भंते ! जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते, इत्यादि'
टीमर्थ
सूत्र वडे गौतम स्वामीप्रभुने सेवा प्रश्न यछे - 'कहि णं भंते ! जंबुद्दीवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org