________________
७७४
जम्बूद्वीपप्रज्ञप्तिस्त्र गौतम !' तो तित्था पन्नत्ता'त्रीणि तीर्थानि प्रज्ञप्तानि 'तं जहा' तद्यथा-मागहे वरदामे पभासे' मागधं वरदाम प्रभासम्, तत्र पूर्वस्यां शीतायाः गङ्गासगमे, मध्यगतं वरदामतीर्थ, पश्चिमायां शीतोदकायाः संगमे प्रभासं तीर्थमिति । 'एवामेव सपुव्वावरेण जंबुद्दीवे दीवे एगे वि उत्तरे तित्थसए भवंतीति मक्खायं' एवमेव-यथोक्तप्रकारेण सपूर्वापरेण पूर्वापर संकलनेन एकं धुत्तरं द्वयधिकमेकं तीर्थशतं भवतीति मया अन्यैश्च तीर्थङ्करै राख्यातं कथित मिति । तथाहिचतुस्त्रिंशद् विजयेषु प्रत्येकं त्रीणि त्रीणितीर्थानि भवन्ति सर्व संकलनया द्वयधिकशतमेकंतीर्शनामिति ।
सम्प्रति श्रेणिद्वारे दर्शयितुं प्रश्नयनाह-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते !दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइया विज्जाहरसेढीयो पन्नत्ताओ' कियत्य:-कियत्संख्यकाः विद्याधर श्रेणयः, तत्र श्रेणयो विद्याधराणामावासभूता वैत ढयानां पूर्वापरोदध्यादिपरिच्छिन्ना आयतमेखलाः ताः संख्यया कियत्यो भवन्ति, तथा में जो महाविदेह क्षेत्र है और चक्रवर्ती विजय है उसमें कितने तीर्थ है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! तओ तित्था एण्णत्ता' हे गौतम ! चक्रवर्ती विजय में तीन तीर्थ हैं 'तं जहा' जैसे-'मागहे वरदामे, पभासे. मागध, वरदाम
और प्रभास पूर्वदिशा में शीता के गङ्गा संगम में मागधतीर्थ है वरदामतीर्थ दक्षिणदिशा में है और प्रभासतीर्थ शोतोदा का जहां संगम हुआ है वहाँ पश्चिम दिशा में हैं । इस तरह जम्बूद्वीप में कुल सब मिलाकर १०२ तीर्थ हो जाते हैं। ऐसा मैने और अन्य तीर्थकरों ने कहा है तात्पर्य यही है कि ३४ विजयों में से प्रत्येक विजय में तीन २ तीर्थ होते हैं इस तरह ये १०२ तीर्थ हो जाते हैं।
'जंबुद्दोवे णं भंते ! दीवे केवइया विजाहरसेढीओ केवड्या आभिओग. सेढीओ पण्णत्ताओ' हे भदन्त ! जम्बूद्रीप नाम के इस द्वीप में कितनी विद्या આ જંબૂતીપમાં જે મહાવિદેહ ક્ષેત્ર છે અને ચકવતી વિજય છે તેમાં કેટલા તીર્થો છે? सेना वासभा प्रभु 3 छे-'गोयमा ! तओ तित्था पण्णत्ता' 3 गौतम ! यवती' वियों त्र तीर्था छ. 'तं जहा' रेभडे 'मागहे, वरदामे, पभासे' भागध, १२६म सने प्रभास પૂર્વ દિશામાં શીતાના ગગા સંગમમાં માગધતીર્થ છે. વરદામતીર્થ દક્ષિણ દિશામાં છે અને પ્રભાસતીર્થ શીતેદાને જ્યાં સંગમ થયેલ છે ત્યાં પશ્ચિમદિશામાં આવેલ છે. આ પ્રમાણે જબૂતીપમાં કુલ મળીને ૧૦૨ તીર્થો થઈ જાય છે. એવું મેં અને બીજા તીર્થકરેએ કહ્યું છે. તાત્પર્ય આ પ્રમાણે છે કે ૩૪ વિજમાંથી દરેક વિજયમાં ત્રણ-ત્રણ તીર્થો આવેલા છે. આ પ્રમાણે આ બધા ૧૦૨ તીર્થો થઈ જાય છે. ____ 'जंबुद्दीवेणं भंते ! दीवे केवइया विज्जाहरसेढीओ केवइया, आभिओगसेढीओ पण्णgrો હે ભદન્ત ! બૂઢીપ નામક આ દ્વીપમાં કેટલી વિદ્યાધર શ્રેણીઓ અને કેટલી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org