SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ७५३ प्रकाशिका टीका-षष्ठो वक्षस्कारः . १ जम्बूद्दीपचरमप्रदेश स्वरूपनिरूपणम् लवणसमुद्रसीमावर्त्तित्वात् न खलु ते लवणसमुद्रसीमानमतिक्रम्य जम्बूद्वीपसीमानं स्पृशन्ति किन्तु वणसमुद्रसमागता एव जम्बूद्वीपस्पृष्टा स्तेन तटस्थतया संस्पर्शन भवनात् तर्जन्या संस्पृष्टा ज्येष्ठाङ्गुलिखि स्व व्यपदेशं लभते इति ॥ अनन्तरपूर्ववत्रे जम्बूद्वीपलवणसमुद्रयोः परस्परं व्यवहाराभावः कथितः सम्प्रति- जम्बूद्वीपलवणसमुद्रयोरेव जीवानां परस्परमुत्पत्य आधारतां प्रष्टुमाह- 'जंबुद्दीवेगं भंते ! जीवा' इत्यादि, जंबुद्दीवेणं मंते ! जीवा' जम्बूद्वीपे खलु भदन्त ! जीवाः उद्दाइत्ता उदाइत्ता' उद्दाय उद्राय मृत्वा मृत्वा 'लवणसमुद्दे पञ्चायति' लवणसमुद्रे प्रत्यायान्ति' - समागच्छन्ति हे भदन्त ! जम्बूद्वीपे वर्त्तमाना जीवाः स्वकर्मवशात् अत्रैव मृत्वा लवणसमुद्रे समुत्पद्यन्ते किमिति प्रश्नः, भगवानाह - हे गौतम ! 'अत्थेगया पञ्चायति' अस्त्येकके जीवाः ये जम्बूद्वीपे मृत्वा लवणसमुद्रे प्रत्यायान्तिसमागच्छन्ति समुत्पद्यते इति यावत् 'प्रत्येगइया न पञ्चायति' अस्त्येकके न प्रत्यायान्ति, सन्ति तादृशा अपि जीवा ये जम्बूद्वीपे भृत्वा उत्पत्यर्थं लवणसमुद्रे नागच्छति कथमेवं भवति स्पृष्ट करते हैं ऐसा नहीं हैं कि वे उसकी सीमा को छोडकर उसे स्पृष्ट करते हों इस तरह यहां तक सूत्रकारने जम्बूद्वीप और लवणसमुद्र के चरमप्रदेशों में परस्पर में एक दूसरे के प्रदेश व्यपदेश होने का अभाव प्रकट किया है। अव गौतमस्वामी प्रभु से ऐसा पूछते हैं- 'जंबुद्दीवे णं भंते जीवा उदाइन्ता २' हे भदन्त ! जंबूद्वीप में रहे हुए जीव अपनी २ आयु के अन्त में मर करके 'लवणसमुद्दे पच्चापति' लवणसमुद्र में उत्पन्न होते हैं क्या ? उत्तर में प्रभुश्री कहते हैं - 'गोवमा, अत्थेगइया पच्चायंति अत्थेगइया नो पच्चायंति' हे गौतम ! किनेक जीव ऐसे हैं जो जम्बूद्वीप में मरकर लवण समुद्र में जन्म लेते हैं और कितने जीव ऐसे भी हैं जो जम्बूद्वीप में मरकर लवण समुद्र में जन्म नहीं लेते हैं- हे भदन्त ! ऐसा किस कारण से होता है कि कितनेक जीव જમૂદ્રીપના કહેવાશે ? હુ ગૌતમ ! તે પ્રદેશ લવણુસમુદ્રના જ કહેવાશે, જમૂદ્રીપના નહિ. કેમકે તેએ તેમની સીમામાંથી આવેલા છે. અને તેએ ત્યાં જ તેને સ્પર્શે છે. એવુ નથી કે તેઓ તેની સીમારે ત્યજીને તેને સ્પર્શીતા હેય. આ પ્રમાણે અહી સુધી સૂત્રકારે જમૂદ્રીપ અને લવણુસમુદ્રના ચરમપ્રદેશોમાં પરસ્પરમાં એકખીજાના પ્રદેશના વ્યપદેશ હેવાના અભાવને પ્રકટ કરેલ છે. हरे गौतमस्वामी प्रभुने या लतनोप्रश्न ४२ हे - 'जंबुद्दीवे णं भंते ! जीवा उदाइता २' હે ભદન્ત ! જમૃદ્વીપમાં આવેલા જીવા પાપાતના આયુષ્યના અંતમાં મરણ પામીને 'लवणसपुद्दे पच्चायति' शु समुद्रमां उत्पन्न थाय छे ? मेना नवासमा प्रभु उडे छे'गोयमा ! अत्थेगइया पच्चायंति अत्थेगइया नो पच्चायति' हे गौतम! डेटा को मेवा છે કે જેને જંબુદ્રીપમાં મરીને લવણુસમુદ્રમાં જન્મ લે છે. અને કેટલાક જીવેા એવા પણ છે કે જેએ જંબુદ્રીપમાં મૃત્યુ પામીને લવણુસમુદ્રમાં જન્મ ગ્રહણુ કરતા નથી. अ ९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy