________________
प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. १ जम्बूद्वीपचरमप्रदेशस्वरूपनिरूपणम्
षष्ठोवक्षस्कारः प्रारभ्यते इतः पूर्व जम्बूद्वीपान्तर्वर्तिवस्तु स्वरूपं पृष्टं सम्प्रति जम्बूद्वीपस्यैव चरमप्र देशस्वरूपं प्रश्नयन ह-'जंबुद्दीवस्स णं भंते ! दीवस्स पएसा' इत्यादि,
__ मूलम्-जंबुदीवस्त णं भंते ! दीवस्त पएसा लवणसमुदं पुट्टा ? हंत पुट्ठा ! ते णं भंते ! किं जंबुद्दीवे दीवे लवगसमुहे ? गोयमा ! जंबुद्दीवे शं दीवे णो खलु लवणसमुद्दे, एवं लवणसमुदस्स वि पएसा जंबुद्दीवे पुट्टा भाणियवा इति। जंबुद्दीवे णं भंते ! दीवे जीवा उद्दाइत्ता उदाइत्ता लवणसमुद्दे पञ्चायंति, अत्थेगइया पञ्चायति अत्थेगइया नो पञ्चायंति, एवं लवणस्स वि जंबुद्दीवे दीवे णेथव्वं इति ॥सू० १॥
छाया-जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य प्रदेशा लवणसमुदं स्पृष्टा ? हन्त स्पृष्टाः ? ते खलु भदन्त ! किं जम्बूद्वीपे द्वीपे लवण समुद्रं ? गौतम ! जम्बूद्वीपे खलु द्वीपे नो खलु लवणसमुद्रे, एवं लवणसमुद्रस्यापि प्रदेशाः नाबूद्वीपे स्पृष्टा भणितव्याः । जम्बृद्धीपे खल भदन्त ! द्वीपे जीवा उद्रायोद्राय लवण समुद्रं प्रत्यायान्ति-अस्त्येककाः प्रत्यायान्ति, अस्त्येकका नो प्रत्यायान्ति एवं लवणस्थापि जम्बूद्वीपे द्वीपे नेतव्यम् ॥ सू० १॥
टीका-'जंबुद्दीवस्त णं भंते ! दीवस्स' जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य सर्वद्वीपमध्यवर्तिनो द्वीपस्येत्यर्थः 'पएसा' प्रदेशाः जम्बूद्वीपसंबन्धिनश्वरमप्रदेशाः, अत्र प्रदेशा इति कथनेन लवणसमुद्र संवन्धसहचारात् चरमा ए। प्रदेशा ज्ञातव्याः अन्यथा-जम्बूद्वीप
वक्षस्कार हा यहां से पहिले जम्बूद्वीपान्तर्वर्ती वस्तुका स्वरूप पूछा अब जम्बूद्वीप के ही चरमप्रदेशका स्वरूप पूछने के निमित्त गौतमस्वामी प्रभु से ऐसा प्रश्न करते हैं।
'जंबुद्दीवस्स णं भंते ! दीवस्स' इत्यादि ।
टोकार्थ-'जंबुद्दीवस्स गंभते ! दीवस्स, हे भदन्न ! जंबूद्वीप नामके द्वीप के 'पएसा' चरमप्रदेश क्या 'लवणसमुदं पुट्टा' लवण समुद्रको छूते हैं ? यहां प्रदेश. पद से जो चरमप्रदेश ग्रहीत हुए हैं वे लवण समुद्र के सहचार से ग्रहीत हए
વક્ષસ્કાર ૬ પ્રારંભ આ પૂર્વે જ બૂઢીપાન્તર્વતી વસ્તુ-સ્વરૂપ વિશે પૃચ્છા કરવામાં આવી હવે જખૂ. દ્વીપના જ ચરમપ્રદેશના સવરૂપ વિશે જાણવા માટે ગૌતમસ્વામી પ્રભુને એ પ્રશ્ન કરે છે_ 'जंबुद्दीवस्त णं भंते ! दीवस्स' इत्यादि'
टी -'जंबुद्दीवस्स णं भंते ! दीवस्स' लन्त ! द्वी५ नाम दीपना 'पएसा' प्रवेश शुलवणसमुदं पुट्ठा' ang समुद्रने २५ ? मी हे ५४थी २ २२भप्रदेश।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org