SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ७४३ प्रकाशिका टीका-पञ्चमवक्षस्कारः रु. १२ शक्रस्य भगवतो जन्मपुरप्रयाणम् यौवनलावण्यानि च सुभगयौवनलावण्यानि रूपाणि यत्र तानि तथाभूतानि पदव्यत्यय आषत्वात् च, समुच्चये भगवतः तीर्थङ्करस्य जन्मभवने संहर आनयेत्यर्थः 'साहरित्ता' संहृत्य आनीय 'एयमाणत्ति पच्चप्पिणाहि' एतामाज्ञप्तिका मदीयायां प्रत्यर्पय । समर्पय 'तएणं से वेसमणे देवे सक्के णं जाब विणएणं वयणं पडिमुणेइ' ततः खलु स वैश्रवणो देव: शक्रेण यावद्विनयेन वचनं प्रतिश्रृणोति स्वीकरोति अत्र यावत्पदात् 'देविदेणं देवरण्णा एवं वुत्ते समाणे हद्वतुट्ट चित्तमाणं दिए एवं देवो तहत्ति आणाए' देवेन्द्रेण देवराजेन एवमुक्तः सन् हृष्ट तुष्ट चित्तानन्दितः, एवं देव तथाऽस्तु आज्ञाया इति ग्राह्यम् । 'पडि मुणित्ता' प्रतिश्रुत्य, स्वीकृत्य 'जभएदेवे सदावेइ' जम्भकान देवान् तिर्यग्लोके वैताढय द्वितीय श्रेणिवासित्वेन तिर्यग्लोकगत निधानादिवेदिनः, शब्दयति, आयति 'सहावित्ता' शब्दयित्वा, आहूय 'एवं वयासी' एनम् उक्तप्रकारेण, अवादीतू उक्तवान् स वैश्रमणः किमुक्तवान् तत्राह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिया !' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः ! वत्तीसं हिरण कोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह' द्वात्रिंशतं टियों को, ३२ नन्दों को वृत्त लोहासनों को, एवं ३२ भद्रासनों कों, कि जिनका रूप बडा सुन्दर चमकीला हो भगवान् तीर्थंकर के जन्म भवन में लाओस्थापित करो एवं इन सबकी स्थापना करके फिर मेरी आज्ञाकी पूर्ति हो जानेकी खबर मुझे दो 'तएणं से वेसरणे देते स केणं जाव विणएणं वयणं पडिसुणेइ पडिमुणिन्ता भए देवे सद्दावेइ सदायित्ता एवं वयासि खिप्पामेव भो देवाणुपिया! बत्तीसं हिरण कोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि बलाहरइ'जब शक ने वैश्रमण से ऐसा कहा-तब वह वैश्रमण बहुत अधिक जानंदित चित्तवान् हुआ और विनय के साथ उसने अपने स्वामी के वचनों को स्वीकार कर लिया इसके बाद उसने जम्भक देवों को बुलाया और उसने ऐसा कहा कि हे देवानुप्रियो ! तुम ३२ हिरण्य कोटियों को यावत् भगवान् तीर्थकर के जन्मभवन में पहचाओ यहां यावत्पद से 'देविदेणं देवरण्णा જેઓ અતોવ સુંદર અને ચમકતા હોય, ભગવાન તીર્થકરના જન્મભવનમાં હા-સ્થાપિત કરે. અને એ સર્વની સ્થાપના કરીને પછી આજ્ઞા પૂરી કરવામાં આવી છે એની મને AR२ पापी. 'तएणं से वेसमणे देवे सक्केणं जाव विणएणं क्यणं पडिसुणेह पडिसुणित्ता भए देवे सदावेइ सद्दावेत्ता एवं धयासि खिप्पामेव भो देवाणुप्पिया ! बत्तीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणं साहरह' ब्यारे श वैश्रभरने २ प्रमाणे धुं त्यारे તે વૈજણ ખૂબજ અધિક આનંદિત ચિત્તવાળો થશે અને વિનય પૂર્વક તેણે પિતાના સ્વામીની આજ્ઞાને-સ્વીકાર કરી લીધી. ત્યાર બાદ તેણે જીભ ને લાવ્યા અને તે દેવેને તેણે આ પ્રમાણે કહ્યું કે હે દેવાનું પ્રિયે! તમે ૩૨ હિરણ્ય કોટિને યાવત भगवान ताय ४२ना म मनमा भूी है. मी यात् ५४थी 'देवि देणं देवरण्णा एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy