SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूर्षे तथाहि हे नीरजाः 'कर्मरजो रहित' हे श्रमण तपस्विन् ! हे समाहित ! अनायूलचित्त ! हे समाप्त कृत कृतत्यत् यद्वा सम्यक प्रकारेण आप्त 'अविसंवादि वचनत्वात् हे समयोगिन् 'कुशलमनोवाकाययोगित्वात् हे शल्यकर्तन ! हे निर्भय हे नीरागद्वेष रागद्वेषवजित 'निर्मम ! ममतारहित हे निःसङ्गसंगवर्जित ! निलेप हे निःशल्य शल्यरक्षित हे मानमरण ! मान मर्दन ! हे गुणरत्न शील सागर 'गुणेषु रत्नम् उत्कृष्टं यच्छीलं ब्रह्मचर्यरूपं तस्य सागर' हे अनन्त, अनन्त ज्ञानात्मकत्वात् मकारोऽलाक्षणिकः, एवमग्रेऽपि हे अप्रमेय 'प्राकृतज्ञानापरिच्छेद्या सामान्य पुरुषैरज्ञातस्वरूप अशीर जीवस्वरूपस्य छद्मस्थैः परिछेत्तुपाक्यत्वात् अथवा हे अप्रमेय' भगवद् गुणानामनन्तत्वेन संख्यातुमशक्यत्वात् हे भव्य 'मुक्तिगमन योग्य' अत्यासन्न भवसिद्धित्वात् 'हे धर्मवर चातुरन्त चक्रवर्तिन्' धर्मण धर्मरूपेण वरेण प्रधानेन भावचक्रत्वात् चातुरन्तेन चतुर्णा गतीनामन्तो यस्य स चातु:न्तस्तेन चतुर्गत्यन्तकारिणा चक्रेग वर्तते इत्येवंशीलस्तस्य संबोधने हे धर्मपर चातुरन्नचक्रवर्तिन् ! नमोऽस्तुते तुभ्यम् अहं ते जगत्पूज्याय इति कृत्वा इति संस्तुत्य वन्दते नमस्यति 'बंदिशा' नमंसित्ता' वंदिखा, नमस्यित्वा 'गच्चासण्णे णाइदूरे' नात्यासन्ने नातिदरे यथोचितस्थाने 'मुस्म्समाणे जाव पज्जु -सिद्ध हे युद्ध ! हे नीरज ! कर्मरज रहित । हे श्रमण ! हे समाहित-अनाकुल. चित कृतकृत्य होने से या अविसंवादि वचनवाले होने से हे समाप्त हे सम्यक "प्रकारों से आप्त ! कुशल वाक्कायमनोयोगी होने से समयोगिन् ! हे शल्यकर्तन ! हे निर्भय ! हे नीराग द्वेष ! हे निर्म! हे निस्संग ! हे नि:शल्य ! हे मान सूरण ! मानमर्दन ! हे गुणरत्न शीलसागर ! हे अनन्त ! हे अप्रमेय ! हे भव्य-मुक्ति गमनयोग्य ! हे धर्मवीर ! चातुरन्तचक्रवतिन् ! अरिहंत आप जगस्पूज्य के लिये मेरा नमस्कार हो । इस प्रकार से स्तुति करके उसने प्रभुको वन्दना की उन्हें नमस्कार किया 'वंदित्ता नमंसित्ता पच्चासण्णे णारे सुस्प्लुस. माणे जाव पज्जुवासह वन्दना नमस्कार करके फिर वह अपने यथोचित स्थान पर धर्म सुनने की अभिलाषावाला होकर यावत् पर्युपासना करने लगा। यहां चावहे सिद्ध ! हे सुद्ध ! ॐ नी२०४ ! २०८ २हिन! 3 श्रमायु ! 3 समाल ! २५नास ચિત્ત, કૃત કૃત્ય હેવાથી અથવા અવિસંવાદિત વચનેવાળા હેવાથી, હે મા ! હે સમ્યફ પ્રકારથી આપ્ત! કુશળ વાફકાય મનેયોગી હોવાથી સમગન ! હે શયકર્તન ! हैनिमय ! -नागदेष ! B निमम ! निस्स ! 3 नि: ! भान भूरण ! હે માન મર્દન ! હે ગુણ રત્ન શીલ સાગર ! હે અનંત ! હે અપ્રમેય ! હે ભવ્ય-મુક્તિ ગમન યોગ્ય, હે ધર્મવર ! ચાતુરન્ત ચક્રવતિન ! અરિહંત! જ પૂજ્ય એવા આપને મારા નમસ્કાર છે. આ પ્રમાણે સ્તુતિ કરીને તેણે પ્રભુની વંદના કરી, પ્રભુને નમસ્કાર કર્યા. 'वंदित्ता नमंसित्ता णच्चासणे णाइदृरे सुस्सूभमाणे जाव पज्जुवासइ' बन्दना तेभन नभ२५.२ ४६शन પછી તે પિતાના યથોચિત સ્થાન ઉપર ધર્મ સાંભળવાની અભિલાષાવાળો થઈને યાવત્ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy