SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ११ अभिषेकनिगमनपूर्वकमाशीर्वादः त्सेधप्रमाणमितम् अवधिनिकरं कृत्वा चन्द्रप्रभरत्नवज्रवैडूर्यविमलदण्डम् काश्चनमणिरत्न भक्तिचित्रम् कृष्णागुरुप्रवरकुन्दुरुष्कतुरुष्क धूप गन्धोद्धृतामनुविद्धां च धूपवत्ति विनिमुञ्चन्तं वैडूर्यमयं कईच्छुक प्रगृह्य प्रयतेन धूपं दत्वा ज़िनवरेन्द्रस्य सप्ताष्टपदानि अपमृत्य दशाङ्गलिकम् अञ्जलिं कृत्वा मस्तके प्रयतः, अष्टशतविशुद्धग्रन्थयुक्तैः, महावृत्तः, अपुनरुक्तैः संस्तौति संस्तुत्य वाम जानुम् अञ्चति अञ्चित्वा यावत् करतलपरिगृहीतं मस्तके अञ्जलि कृत्वा एवमवादी-नमोऽस्तुते सिद्धबुद्धनीरजश्रमगसमाहिकसमस्तसमजोगिशल्यकर्तन निर्भयनीरागद्वेषनिर्ममनिश्शङ्क निश्शुल्यमानमूरण गुणरत्नशीलसागर मनमन्ताप्रमेयभविकधर्मवरचातुरन्तचक्रवर्तिने नमोऽस्तुते अर्हते इति कृत्वा एवं वन्दते नमस्यति वन्दित्वा नमस्यित्वा नात्यासन्ते नाति दूरे शुश्रूपमाणो यावत् पर्युपास्ते-एवं यथाऽच्युतस्य तथा यावदीशानस्य भणितव्यम् एवं भवनपति वानमन्तरज्योतिष्काश्च सूर्यपर्यवसानाः स्वेन परिवारेण प्रत्येकम् प्रत्येकम् अभिसिञ्चति । ततः खलु स ईशानो देवेन्द्रो देवराजः पञ्च ईशा. नान् विकुर्वति विकुर्विता एक ईशानो भगवन्तं तीर्थकरं करतलसंपुटेन गृह्णाति गृहीत्वा सिंहासनवरगतः पौरस्त्याभिमुखः सन्निपणः, एक ईशानः पृष्टतः, आतपत्रं धरति द्वौ ईशानौ उभयोः पार्श्व चामरोतक्षेपं कुरुतः, एकः ईशानः पुरतः, शूलपाणिस्तिष्ठति । ततः खलु स शक्रो देवेन्द्रो देवराजः आभियोगिकान् देवान् शब्दयति शब्दयित्वा एषोऽपि तथैव अभिषेकाज्ञप्तिं ददाति तेऽपि तथैव उपनयन्ति ! ततः खलु स शक्रो देवेन्द्रो देवराजः, भगवस्तीर्थकरस्य चतुर्दिशि चतुरो धवलयनान् विकुति, श्वेतान् शंखदलविमलनिर्मलदधिघनमोक्षीरफेनर जतनिकरप्रकाशान् प्रासादयान दर्शनीयान् अभिरूपान् प्रतिरूपान्, ततः खलु तेषां चतुर्णा धवलवृषभाणाम् अष्टभ्यः शृगेभ्योऽष्टी तोयधारा निर्गच्छन्ति, ततः खलु ता अष्टौ तोयधारा उर्ध्व विहायसि उत्पतन्ति उत्पत्य एकतो मिलन्ति मिलित्वा भगवतस्तीर्थकरस्य सूनि निपतन्ति । ततः खलु स शक्रो देवेन्द्रो देवराजः चतुरशीत्या सामानिकसहस्रैः एतस्यापि तथैव अभिषेको णितव्यो यावन्नमोऽस्तुतेऽहं ते इतिकृत्वा चन्दते नमस्पति यावत् पर्युपास्ते ॥ सू० ११॥ टोका-'तएणं से अच्चुइंदे सपरिवारे सामि तेणं महयामहया अभिसे एणं अभिसिंचई' ततः खलु तदनन्तरं किल सः प्रागुतोऽच्युतेन्द्रः स परिवारः, अनन्तरोक्तपरिवारसहितः, स्वामिनम्-ऋषभतीर्थकरम् तेन-अनन्तरोतस्वरूपेण महतामहता, अतिशयेन, अभिषेकेण, 'तएणं से अच्चुइंदे सपरिवारे सामि' इत्यादि टीकार्थ-'तएणं' इसके बाद से अच्चुइंदे सपरिवारे' सपरिवार अच्युतेन्द्र ने 'सामि तेणं महया२ अभिसेएणं अभिसिंचई' तीर्थकर का उस विशाल अभिः 'तएणं अच्चुइंदे सपरिवारे सामि' इत्यादि ___2012-'तएणं' त्या२ माह से अच्चुइंदे सपरिवारे' सपरिवार अच्युतेन्द्र 'सामि तेणं महया २ अभिसेएणं अभिसिंचई' ती २ ते १५ मनिषेनी सामग्रीथा मनिष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy