SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ७०४ जम्बूदीपप्राप्तिसूत्र वर्ष वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः सुवण्णरयणवइर आभरणपत्त युप्फफलबीजमल्लगंधवण्ण जाव चुण्णवासं वासंति' एवम् उक्तप्रकारेण सर्वत्र योजना कार्या तथात्र अप्येककाः केचन देवाः सुवर्णरत्नवज्राभरणपत्रपुष्पफलबीजमाल्यगन्धवर्ण यावत् चूर्ण वर्ष वर्षन्ति तत्र सुवर्णम् प्रसिद्धम् रत्नानि कर्केतनादीनि वज्राणि हीरकाः, आभरणानि हारादीनि पत्राणि दमनकादीनि पुष्पाणि फलानि च प्रसिद्धानि बीजानि सिद्धार्यादीनि माल्यानि ग्रथितपुष्पाणि गन्धाः वासाः वर्णः रक्तवर्णात्मक हिगुलादिः यावत्पदात् वस्त्रं ग्राह्यम् चर्गानि सुगन्धद्रव्यशोदाः एतेषां वर्ष वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः 'अप्पेगइया हिरण्ण विहिं भाइंति। तथा अप्येककाः देवा हिरण्यविधि हिरण्यरूपं मङ्गलप्रकारं भाजयन्ति शेषदेवेभ्यो ददतीत्यर्थः 'एवं जाव चुण्ण विहिं भाइंति' एवम उक्तप्रकारेण एक काः केचिद्देवाः यावच्चूर्णविधि भाजयन्ति यावत्पदात् सुवर्णविधि रत्नविधिम् इत्यादि पदानि ग्राह्यानि अथ संगीतविधिरूपमुत्सवमाह-'अप्पेगइया चउव्विहं वज्ज' इत्यादि पप्पेगइया चउन्विहं वजं वाएंति' अप्येककाः देवाश्चतुर्विध वाद्यं वादयन्ति 'तं जहा' तद्यथा 'ततं १ विततं २ घणं ३ झुसिरं ४' ततम् १ विततम् २ घाम् ३ शुषिरम् ४ जैमा हो गया 'अप्पेगइया हिरणवासं वासंति' कितनेक देवों ने वहां पर हिरण्य-रूप्यकी वर्षाकी ‘एवं सुवण्णरयणवहर आभरणपत्त पुप्फ फल बीअ मल्ल गंधवण्ण जाव चुण्णवासं वासंति' कितनेक देवों ने वहां पर सुवर्ण की, रत्नों की, वनकी आभरणों की, पत्रों की पुष्पों की, फलों की, बीजों की-सिद्धा. र्थादिकों की, माल्यों की गंधवासों की, एवं हिंगुलक आदि वर्णों की वर्षा की यहां यावत् शब्द से 'वस्त्र' का ग्रहण हुआ है चूर्णवास से यहां सुगंधित द्रव्यों का चूर्ण लिया गया है 'अप्पेगइया हिरण्णविहिं, भाइंति' कितनेक देवों ने वहां पर अन्य देवों के लिये हिरण्यविधिरूप मंगल प्रकार दिया ‘एवं जाव चुपणविधि भाईति' इसी तरह यावत् कितनेक देवों ने चूर्णविधिरूप मंगलप्रकार दूसरे देवों को दिया यहां यावत्पद से 'सुवर्णविधि, रत्नविधिं, आभरणविधि' आदिपदों का ग्रहण हुआ है । 'अप्पेगइया चउन्विहं वज्जं वाएंति तं जहा ततं १ हरिणवासं वासंति' सा४ वा त्यो २९य-यनी वर्षा ४२१. 'एवं सुण्णरयगवइरआभरणपत्तपुप्फफलचीअमल्लगंधवण्ण जाव चुण्णवासं वासंति' टा४ हेवाणे त्यां सनी, २त्नानी, पोनी, आमरणेनी, पोनी, योनी, जानी, पानी, सिद्वार्थाદિની, માની, ગંધવાની, તેમજ હિંગુલક વગેરે વર્ણની વર્ષા કરી અહીં યાવત્ શબ્દથી “વસનું ગ્રહણ થયું છે. ચૂર્ણ વાસથી અહીં સુગંધિત દ્રવ્યના ચૂર્ણનું ગ્રહણ थयु छ 'अप्पेगइमा हिरण्णविहिं भाइंति' मा यो त्यो अन्य वोना माटे २९५ विधि 34 भगा । पाप्या 'एवं जाव चुण्णविधि भाइंति' मा प्रमाणे યાવતુ કેટલાક દેએ ચૂર્ણ વિધિ રૂ૫ મંગળ પ્રકારે બીજા દેવને આવ્યા અહીં यावत ५४थी 'सुवर्णविधि रत्नविधि', आभरणविधि' वगेरे ही गृहीत च्या छे. 'अप्पेगइया चव्विहं वज्ज वाएंति, 'तं जहा' ततं १, विततं २, घणं ३, मुसिर ४' ३८६४ वामे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy