________________
७०२
जम्बूद्वीपप्रज्ञप्तिसूत्र यावता रेणवः स्थगिता भान्ति तावन्मात्रेण उत्कर्षेणेतिभावः उक्तप्रकारेण विरलानि सान्तराणि धनभावे कर्दमसम्भवात् मवृष्टानि प्रकर्षयन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन् वर्षे तत् प्रविरलप्रस्पृष्टम् अत एव रमोरेणुविनाशनम् रजसां श्लक्ष्णरेणुपुद्गलानां रेणूनां च स्थूलतम तत् पुदगलानां विनाशनम् दिव्यम् अतिमनोहरम् सुरभिगन्धोदकवर्षे वर्षन्ति, अप्येककाः केचन देवाः पण्ड कवनम् निहतरजः निहतम् भूगउत्थानाभावेन मन्दीकृतं रजो यत्र तत्तथाभूतम्,
ननु तत्र निहतत्वं रजसः, क्षणमात्रम् उत्थानाऽभावेनापि संभाति अताह नष्टरजः नष्टं सर्वथा अदृश्यीभूतं रजो यत्र तत्तथाभूतम् अस्यैव आत्यन्तिकता ख्यापनार्थमाह भ्रष्टरजः प्रशान्तरजः, उपशान्तरजः कुर्वन्तीति, अथ प्रस्तुतसूत्रमनुश्रियते 'अप्पेगइया देवा आसिअ संमज्जिवलित्तमुइसम्मट्टरत्यंतरावणवीहि करेंति' अप्येककाः केचन देवाः आसितसंमार्जितोपलिप्तम् तथा सिक्तानि जलेन अतएव शुचोनि सम्पृष्टानि कचवरापनयनेन रथ्यान्तराणि आपणवीथय इव आपणवीथयो रथ्याविशेषाः, यस्मिन् तत्तथा कुर्वन्ति, अय. 'कितनेक देव' ऐसा है कितनेक देवों ने उस पाण्डुकवन में सुरभि गंधोदक की वर्षा की इस तरह की वर्षा से-वहां अतिकादव कीचड नहीं हो पाया किन्तु उडती हुई धूल जम गई सुरभिगंधोदककी वर्षा भी जो हुई-वह ऐसी हुइ की जिसमें पानीकी बूंदे बहुत धीमे धीमे एवं छोटी २ दूर २ पर छंटकावके रूपमें पडती थी अतिवृष्टि और अनावृष्टि के बीच की रजरेणु को शांत करनेवाली और जिससे कीचड न होने पावे प्रत्युन उडती हुइ मिट्टी जम जावे ऐसी दिव्य वर्षा वहां कितनेक देवों ने को फिलनेक देवों ने हां ऐसा काम किया कि जिल से वह पाण्डकवन निहितरजवाला हो गया, नष्टरजवाला हो गया, भ्रष्टरगवाला हो गया तथा-कितनेक देवों ने उस पाण्डुकान को जल के छोटे देकर आसिक्त किया, कितनेक देवों ने उसे बुहारी से हाफ किया-किसीने उसे गोलयादिसे लीपकर चिकना किया इससे वहांकी गलिशं सिक्त होने से एवं कूडा करकट के दूर होजाने के कारण बिलकुल साफ सुथरी होगई स्थान स्थान से आनीत નહિ પણ ઉડી માટી જામી ગઈ. સુરભિ-ગેધદકની જે વર્ષો થઈ તે આ પ્રમાણે થઈ કે જેમાં પાણીની બુંદો બહુજ ધીમે-ધીમે તેમજ નાની-નાની દૂર-દૂર પડતી હતી. અતિવૃષ્ટિ અને અનાવૃષ્ટિના વચ્ચેન. ૨૪–ણુને શાંત કરનારી અને જેનાથી કાદવ થાય નહિ, પરંતુ ઉડતી માટી જામી જાય એવી દિવ્ય વર્ષા ત્યાં કેટલાક દેએ કરી. કેટલાક દેવોએ ત્યાં એવું કામ કર્યું કે જેથી તે પાંડુક વન નિહત ૨ જવાળું થઇ ગયું તેમજ કેટલાક દેએ તે પાંડક વનને પાણીના છાંટા નાખીને આસિદ્ધ કર્યું. કેટલાક દેએ તે વનને સાવરણીથી સાફ કર્યું', કઈ દેવે તે વનને ગેમયાદિથી લિપ્ત કરીને સુચિફકણું બનાવી દીધું. એથી ત્યાંની શેરીઓ સિક્ત થઈ જવાથી, કચરો સાફ થઈ જવાથી એકદમ સ્વચ્છ થઈ ગઈ સ્થાન-સ્થાનેથી લાવેલ ચન્દનાદિ વસ્તુઓને ત્યાં ઢગલે પકડી દીધે. એથી તે હદ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org